________________
जाया, तते णं ते कोडुंबिया साली कोट्ठागारंसि पक्खिवंति जाव विहरंति, चउत्थे वासारत्ते बहवे कुंभसया जाया। तते णं तस्स धण्णस्स पंचमयंसि संवच्छरंसि परिणममाणंसि पुत्वरत्तावरत्तकालसमयसि इमयारूवे अब्भत्थिए जाव समुप्पज्जित्था-एवं खलु मम इओ अतीते पंचमे संवच्छरे चउण्हं सुण्हाणं परिक्खणट्टयाए ते पंच सालिअक्खता हत्थे दिन्ना तं सेयं खलु मम कल्लं जाव जलते पंच सांलि अक्खए परिजाइत्तए जाव जाणामि ताव काए कि सारक्खिया वा संगोविया वा संवड्डिया जावत्तिकट्ठ एवं संपेहेति २ कल्लं जाव जलंते विपुलं असण ४ मित्तनाय० चउण्ह य मुण्हाणं कुलघर जाव सम्माणित्ता तस्सव मित्त० चउण्ह य सुण्हाणं कुलघरवग्गस्स पुरओ जेटुंउजिझयं सहावेइ २त्ता एवं बयासी-एवं खलु अहं पुत्ता! इतो अतीते पंचमंसि संवच्छरंसि इमस्स मित्त० चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरतो तव हत्थंसि पंच सालिअक्खए दलयामि जया णं अहं पुत्ता! एए पंच सालियअक्खए जाएज्जा तया णं तुम मम इमे पंच सालिअक्खए पडिदिजाएसित्तिकट्ट तं हत्थंसि दलयामि, से नूर्ण पुत्सा! अत्थ समढे १, हंता अस्थि, तन्नं प्रत्ता ! मम ते सालिअक्खए पडिनिज्जाएहि, तते णं सा उज्झितिया एयमट्ट धण्णस्स पडिसुणेति २ जेणेव कोद्रागारं तेणेव उवागच्छति २ पल्लातो पंच सालिअक्खए गेण्हति २ जेणेव धण्णे सत्थवाहे तेणेव उवागच्छति २ धणं० एवं वदासी-एए गं ते पंच सालिअक्खएत्तिकट्ट धण्णस्स हत्थंसि ते पंच सालिअक्खए दलयति, तते णं धणे उज्झियं सवहसावियं करेति २एवं वयासी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org