SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ रोहिणी ज्ञाताधर्मकथाङ्गम्. ज्ञातं सू. ६३ ॥११७॥ किण्णं पुत्ता! एए चेव पंच सालिअक्खए उदाहु अन्ने ?, तते णं उज्झिया धण्णं सत्यवाहं एवं वयासीएवं खलु तुम्भे तातो! इओऽतीए पंचमे संवच्छरे इमस्स मित्त० नाति० चउण्ह य कुल. जाव विहरामि, तते गंऽहं तुम्भं एतमढे पडिसुणेमि २ ते पंच सालिअक्खए गेण्हामि एगंतमवक्कमामि तते णं मम इमेयारूवे अन्भत्थिए जाव समुप्पज्जित्था-एवं खलु तायाणं कोट्ठागारंसि०सकम्मसंजुत्ता तं णो खलु ताओ ! ते चेव पंच सालिअक्खए एए णं अन्ने, तते णं से धण्णे उज्झियाए अंतिए एयमढे सोचा णिसम्म आसुरुत्ते जाव मिसिमिसेमाणे उज्झितियं तस्स मित्तनाति० चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरओतस्स कुलघरस्स छारुज्झियं च छाणुज्झियं च कयवरुज्झियं च समुच्छियं च सम्मजिअं च पाउवदाई चण्हाणोवदाइंच बाहिरपेसणकारिं ठवेति, एवामेव समणाउसो! जो अम्हं निग्गंथो वा २ जाव पचतिते पचं य से महत्वयाति उज्झियाइं भवंति से णं इह भवे चेव बहणं समणाणं ४ जाव अणुपरियदृइस्सइ जहा सा उज्झिया। एवं भोगवइयावि, नवरं तस्स कंडिंतियं वा कोहतियं च पीसंतियं च एवं रुचंतियं रंधतियं पारेवेसंतियं च परिभायंतियं च अभंतरियं च पेसणकारिं महाणसिणिं ठवेंति, एवामेव समणाउसो ! जो अम्हं समणो पंच य से महत्वयाई फोडियाई भवंति से णं इह भवे चेव बहूणं समणाणं ४ जाव हील ४ जहा व सा भोगवतिया। एवं रक्खितियावि, नवरं जेणेव वासघरे तेणेव उवागच्छइ २ मंजूसं विहाडेइ २ रयणकरंडगाओ ते पंच सालिअक्खए गेण्हति २ जेणेव धण्णे तेणेव उपा० २पंच सा ॥११७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy