SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ लिअक्खए धण्णस्स हत्थे दलयति, तते णं से धण्णे रक्खितियं एवं वदासी-किन्नं पुत्ता ते चेव ते पंच सालिअक्खया उदाहु अन्नेत्ति ?, तते णंरक्खितिया धणं एवं० ते चेव ताया! एए पंच सालिअक्खया णो अन्ने, कहन्नं पुत्ता!, एवं खलु ताओ! तुन्भे इओ पंचमंमि जाव भवियत्वं एत्थ कारणेणंतिकट्ठ ते पंच सालिअक्खए सुद्धे वत्थे जाव तिसंझं पडिजागरमाणी य विहरामि, ततो एतेणं कारणेणं ताओ! ते चेव ते पंच सालिअक्खए णो अन्ने, तते णं से धण्णे रक्खितियाए अंतिए एयमटुं सोचा हट्टतुट्ट तस्स कुलघरस्स हिरन्नस्स य कंसदूसविपुलधणजावसावतेजस्स य भंडागारिणिं ठवेति, एवामेव समणाउसो! जाव पंच य से महत्वयातिं रक्खियातिं भवंति से णं इह भवे चेव बहणं समणाणं ४ अञ्चणिजे जहा जाव सा रक्खिया। रोहिणियावि एवं चेव, नवरं तुम्भे ताओ मम सुबहुयं सगडीसागडं दलाहि जेणं अहं तुभं ते पंच सालिअक्खए पडिणिज्जाएमि, तते णं से धण्णे रोहिणिं एवं वदासीकहण्णं तुमं मम पुत्ता! ते पंच सालिअक्खए सगडसागडेणं निजाइस्ससि ?, तते णं सा रोहिणी धण्णं एवं वदासी-एवं खलु तातो!इओ तुम्भे पंचमे संवच्छरे इमस्स मित्त जाव बहवे कुंभसया जाया तेणेव कमेणं एवं खलु ताओ! तुम्भे ते पंच सालिअक्खए सगडसागडेणं निज्जाएमि, तते णं से धण्णे सत्थवाहे रोहिणीयाए सुबहुयं सगडसागडं दलयति, तते णं रोहिणी सुबहुं सगडसागडं गहाय जेणेव सए कुलघरे तेणेव उवागच्छइ कोहागारे विहाडेति २ पल्ले उभिदति २ सगडीसागडं भरेति २ रायगि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy