SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म रोहिणीज्ञातं कथाङ्गम्. ॥११८॥ नगरं मज्झमझेणं जेणेव सए गिहे जेणेव धण्णे सत्यवाहे तेणेव सवागच्छति, तते णं रायगिहे नगरे सिंघाडग जाव बहुजणो अन्नमन्नं एवमातिक्खति०-धन्ने णं देवा! धण्णे सत्यवाहे जस्स णं रोहिणिया सुण्हा जीए णं पंच सालिअक्खए सगडसागडिएणं निज्जाएति, तते णं से धण्णे सत्य ते पंच सालिअक्खए सगडसागडेणं निजाएतितेपासति २ हट्ट पडिच्छति २तस्सेव मित्तनाति० चउण्ह य सुण्हाणं कुलघरपुरतो रोहिणीयं सुण्हं तस्स कुलघरस्स बहुसु कजेसु य जाव रहस्सेसु य आपुच्छणिजं जाव वहावितं पमाणभूयं ठावेति, एवामेव समणाउसो ! जाव पंच महत्वया संवड्डिया भवंति से णं इह भवे चेव बहूणं समणाणं जाव वीतीवइस्सइ जहा व सा रोहिणीया । एवं खलु जंबू! समणेणं भगवया महावीरेणं सत्तमस्स नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि ॥ (सूत्रं ६३) सत्तमं नायज्झयणं समत्तं ॥७॥ ॥११॥ इदमपि सुगमम् , नवरं 'मए'त्ति मयि 'गयंसित्ति गते ग्रामादौ एवं 'च्युते' कुतोऽप्यनाचारात् खपदात् पतिते 'मृते' परासुतां गते 'भग्ने वात्यादिना कुनखञ्जखकरणेनासमर्थीभूते 'लुग्गंसि वत्ति रुग्ने जीर्णतां गते 'शटिते' व्याधिवि| शेषाच्छीर्णतां गते 'पतिते' प्रासादादेर्मश्चके वा ग्लानभावात् "विदेशस्थे' विदेशं गवा तत्रैव स्थिते 'विप्रोषिते' स्वस्था Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy