________________
रोहिणी
ज्ञाताधर्मकथाङ्गम्.
ज्ञातं
सू.६३
॥११६॥
कोडंबिया पढमपाउसंसि महावुट्टिकायंसि णिवइयंसि समाणंसि खुडायं केदारं सुपरिकम्मियं करेंति २ ते पंच सालिअक्खए ववंति दुचंपि तचंपि उक्खयनिहए करेंति २ वाडिपरिक्खेवं करेंति २ अणुपुवेणं सारक्खमाणा संगोवेमाणा संवड्डेमाणा विहरंति, तते णं ते साली अणुपुत्वेणं सारक्खिजमाणा संगोविन्जमाणा संवड्डिजमाणा साली जाया किण्हा किण्होभासा जाव निउरंबभूया पासादीया ४, तते णं साली पत्तिया वत्तिया गम्भिया पसूया आगयगंधा खीराइया बद्धफला पक्का परियागया सल्लइया पत्तइया हरियपत्रकंडा जाया यावि होत्था, तते णं ते कोडंबिया ते सालीए पत्तिए जाव सल्लइए पत्तइए जाणित्ता तिक्खेहिं णवपज्जणएहिं असियएहिं लुणेति २ करयलमलिते करेंति २ पुणंति, तत्थ ] चोक्खाणं सूयाणं अक्खंडाणं अफोडियाणं छाछडापूयाणं सालीणं मागहए पत्थए जाए, तते णं ते कोडंबिया ते साली णवएमु घडएसु पक्खिवंति २ उपलिंपंति २लंछियमुहिते करेंति २ कोट्ठागारस्स एगदेसंसि ठावेंति २सारक्खेमाणा संगोवेमाणा विहरंति. तते णं ते कोडंबिया दोचमि वासारत्तसि पढमपाउसंसि महावुट्टिकायंसि निवइयंसिखडागं केयारं सपरिकम्मियं करेंति ते साली ववंति दोचपि तच्चपि उक्खयणिहए जाव लुणेति जाव चलणतलमलिए करेंति २ पुणंति, तत्थ णं सालीणं बहवे कुडवा(मुरला) जाव एगदेसंसि ठावेंति २ सारक्ख० संगोविहरंति, तते गं ते कोडंबिया तचंसि वासारत्तंसि महावुट्टिकार्यसि बहवे केदारे सुपरि० जाव लुणेति २ संवहंति २ खलयं करेंति २ मलेति जाव बहवे कुंभा
॥११६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org