________________
तेणं कालेणं २ इहेव जंबुद्दीवे भारहे वासे पंचालेसु जणवएसु कपिल्लपुरे नाम नगरे होत्था, वन्नओ, : तत्थ णं दुवए नामं राया होत्था, वन्नओ, तस्स णं चुलणी देवी धट्टज्जुणे कुमारे जुवराया, तए णं सा. सूमालिया देवी ताओ देवलोयाओ आउक्खएणं जाव चइत्ता इहेव जंबुद्दीवे २ भारहे वासे पंचालेसु जणवएसु कंपिल्लपुरे नयरे दुपयस्स रणो चुलणीए देवीए कुच्छिसि दारियत्ताए पञ्चायाया, तते णं सा चुलणी देवी नवण्हं.मासाणं जाव दारियं पयाया,तते णं तीसे दारियाए निवत्तबारसाहियाए इमं एया.. रूवं. नामं० जम्हाणं एस दारिया दुवयस्स रण्णो धूया चुलणीए देवीए अत्तिया तं होउ णं अम्हं इमीसे दारियाए नामधिज्जे दोवई,तएणं तीसे अम्मापियरो इमं एयारूवं गुण्णं गुणनिप्फन्नं नामधेनं करिति दोवती, तते णं सा दोवई दारिया पंचधाइपरिग्गहिया जाव गिरिकंदरमल्लीण इव चंपगलया निवायनिवाघायंसि सुहंसुहेणं परिवड्डइ । तते णं सा दोवई रायवरकन्ना उम्मुक्कबालभावा जाव उक्किट्ठसरीरा जाया यावि होत्था, तते णं तं दोवतिं रायवरकन्नं अण्णया कयाई अंतेउरियाओ पहायं जाव विभूसियं करेंति २. दुवयस्स रणो पायवंदिलं पेसंति, तते णं सा दोवती राय. जेणेव दुवए राया तेणेव उवागच्छइ २ दुवयस्स रण्णो पायग्गहणं करेति, तए णं से दुवए राया दोवतिं दारियं अंके निवेसेइ २ दोवईए रायवरकन्नाए रूवेण य जोवणेण य लावण्णेण य जायविम्हए दोवई रायवरकन्नं एवं व०-. जस्स णं अहं पुत्ता! रायस्स वा जुवरायस्स वा भारियत्ताए सयमेव दलइस्सामि तत्थ णं तुमं सुहिया .
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org