________________
ज्ञाताधर्मकथाङ्गम्. ॥२०६॥
सामण्णपरियागं पाउणति अद्धमासियाए संलेहणाए तस्स ठाणस्स अणालोइयअपडिकंता कालमासे कालं किच्चा ईसाणे कप्पे अण्णयरंसि विमाणंसि देवगणयत्ताए उववण्णा, तत्थेगतियाणं देवीणं नव पलिओ माई ठिती पण्णत्ता, तत्थ णं सूमालियाए देवीए नव पलिओ माई ठिती पन्नत्ता ( सूत्रं ११५ ) 'ललिय'त्ति क्रीडाप्रधाना 'गोट्ठि'त्ति जनसमुदाय विशेष: 'नरवइ दिन्नपयार'ति नृपानुज्ञातकामचारा 'अम्मापिइनियगनिष्पिवास'त्ति मात्रादिनिरपेक्षा 'वेसविहारकयनिकेय'त्ति वेश्याविहारेषु - वेश्यामन्दिरेषु कृतो निकेतो-निवासो यया सा तथा, 'नाणाविह अविणयप्पहाणा' कण्ठ्यं 'पुप्फपूरयं रएइति पुष्पशेखरं करोति, 'पाए रएइ' पादावलक्तादिना रञ्जयति, पाठान्तरे 'रावेइ'त्ति घृतजलाभ्यामार्द्रयति, 'सरीरबाउसियं' ति बकुशः - शत्रलचरित्रः स च शरीरत उपकरण - तश्चेत्युक्तं शरीरवकुशा-तद्विभूषानुवर्त्तिनीति, 'ठाणं' ति कायोत्सर्गस्थानं निषदनस्थानं वा 'शय्यां' वग्वर्त्तनं 'नैषेधिकी' स्वाध्यायभूमिं चेतयति - करोति, 'आलोएहि जावे'त्यत्र यावत्करणात् 'निन्दाहि गरिहाहि पडिकमाहि विउट्टाहि विसोहि अकरणयाए अभुट्ठेहि अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जाहित्ति दृश्यमिति, तत्रालोचनं गुरोर्निवेदनं निन्दनंपश्चात्तापो गर्हणं - गुरुसमक्षं निन्दनमेव प्रतिक्रमणं - मिथ्यादुष्कृतदानलक्षणं अकृत्यान्निवर्त्तनं वा वित्रोटनं - अनुबन्धच्छेदनं विशोधनं व्रतानां पुनर्नवीकरणं शेषं कण्ठ्यमिति, 'पडिएक'ति पृथक्, 'अणोहट्टिय'त्ति अविद्यमानोऽपघट्टकोयदृच्छया प्रवर्त्तमानायाः हस्तग्राहादिना निवर्त्तको यस्याः सा तथा तथा नास्ति निवारको - मैवं कार्षीरित्येवं निषेधको यस्याः सा तथा ।
Jain Education International
For Personal & Private Use Only
१६ अपरकङ्काज्ञा
ता. सुकुमालिका
निदानं
सू. ११४ ईशाने उपपातः
सू. ११५
॥२०६ ॥
www.jainelibrary.org