________________
ज्ञाताधर्मकथाङ्गम्.
॥२०७॥
वा दुक्खिया वा भविजासि, तते णं ममं जावजीवाए हिययडाहे भविस्सइ, तं गं अहं तव पुत्ता! अन्नयाए सयंवरं विरयामि, अज्जयाए णं तुम दिण्णं सयंवरा जेणं तुम सयमेव रायं वा जुवरायं वा वरेहिसि से . णं ,तव भत्तारे भविस्सइत्तिकटु ताहिं इहाहिं जाव आसासेइ २ पडिविसज्जेइ । (सूत्रं ११६)तते णं से दुवए राया दूयं सद्दावेति २ एवं व०-गच्छहणं तुम देवा!बारवईनगरिं तत्थणं तुमं कण्हं वसुदेवं समुद्दविजयपामोक्खे दस दसारे बलदेवपामुक्खे पंच महावीरे उग्गसेणपामोक्खे सोलस रायसहस्से पज्जुण्णपामुक्खाओ अछुट्टाओ कुमारकोडीओ संबपामोक्खाओ सहि दुइंतसाहस्सीओ वीरसेणपामुक्खाओ इकवीसं वीरपुरिससाहस्सीओ महसेणपामोक्खाओ छप्पन्नं बलवगसाहस्सीओ अन्ने य बहवे राईसरतलवरमाडंबियकोडुबियइन्भसिडिसेणावइसत्थवाहपभिइओ करयलपरिग्गहियं दसनहं सिरसावत्तं अंजलिं मत्थए कट्ट जएणं विजएणं वहावेहिर एवं वयाहि-एवं खलु देवाणुप्पिया! कंपिल्लपुरे नयरे दुवयस्स रणो धूयाए चुल्लणीए देवीए अत्तयाए धट्ठज्जुणकुमारस्स भगिणीए दोवईए रायवरकण्णाए सयंवरे भविस्सइ तं गंतुन्भे देवा! दुवयं रायं अणुगिण्हेमाणा अकालपरिहीणं चेव कंपिल्लपुरे नयरे समोसरह,तए णं से दूए करयल जाव कट्ट दुवयस्स रणोएयमझु पडिसुणेति२ जेणेव सए गिहे तेणेव उवागच्छइ २ कोडुबियपुरिसे सद्दावेइ २ एवं व०-खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह जाव उववेति, तए णं से दूर पहाते जाव अलंकार० सरीरे चाउपघंट
१६अपरकङ्काज्ञाता. द्रौपद्याः स्वयंवराज्ञा सू. ११६ स्वयंवरे नृपागमः | सू. ११७
॥२०७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org