________________
ज्ञाताधर्मकथाङ्गम्.
स्मल्लीज्ञाते मल्लीजिनपूर्वभवः
॥१२॥
उजाणे समोसढे परिसा निग्गया, बलोवि निग्गओ धम्मं सोचा णिसम्म जं नवरं महब्बलं कुमारं रज्जे ठावेति जाव एकारसंगवी बहुणि वासाणि सामण्णपरियायं पाउणित्ता जेणेव चारुपए मासिएणं भत्तेणं सिद्धे, तते णं सा कमलसिरी अन्नदा सीहं सु० जाव बलभद्दो कुमारो जाओ, जुवराया यावि होत्या, तस्स णं महब्बलस्स रन्नो इमे छप्पिय बालवयंसगा रायाणो होत्था, तंजहा-अर्यले धरणे प्रेरणे वर्स वेसमैणे अभिचंदे सहजायया जाव संहिचाते णित्थरियन्वेत्तिकट्ट अन्नमन्नस्सेयमझु पडिसुऐति, तेणं कालेणं २ इंदकुंभे उज्जाणे थेरा समोसढा, परिसा० महब्बले णं धम्म सोचा जं नवरं छप्पिय बालवयंसए आपुच्छामि बलभदं च कुमारं रज्जे ठावेमि जाव छप्पिय बालवयंसए आपुच्छति, तते णं ते छप्पिय महब्बलं रायं एवं वदासी-जति णं देवाणुप्पिया! तुम्भे पच्चयह अम्हं के अन्ने आहारे वा जाव पवयामो, तते णं से महब्बले राया ते छप्पिय एवं०-जति णं तुम्भे मए सद्धिं जाव पवयह तो णं गच्छह जेढे पुत्ते सएहिं २ रज्जेहिं ठावेह पुरिससहस्सवाहिणीओ सीयाओ दुरूढा जाव पाउन्भवंति, तते णं से महब्बले राया छप्पिय बालवयंसए पाउन्भूते पासति २ हट्ठ० कोटुंबियपुरिसे० बलभद्दस्स अभिसेओ, आपुच्छति, तते णं से महब्बले जाव महया इड्डीए पञ्चतिए एक्कारस अंगाई बहूहिं चउत्थ जाव भावेमाणे विहरति, तते णं तेसिं महब्बलपामोक्खाणं सत्तण्हं अणगाराणं अन्नया कयाइ एगयओ सहियाणं इमेयारवे मिहो कहासमुल्लावे समुप्पज्जित्था-जण्णं अम्हं देवाणु० एगे तवोकम्मं उबसं
॥१२॥
ओ सहियामा विहरति, तते णं तेसिमल जाव महया इड्डीए पति कोडुंबियपुरिसे० बलमा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org