SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ पज्जित्ता णं विहरति तण्णं अम्हहिं सवेहिं तवोकम्मं उवसंपज्जित्ताणं विहरित्तएत्तिकट्ट अण्णमण्णस्स एयमढे पडिसुणेति २ बहूहिं चउत्थ जाव विहरति, तते णं से महब्बले अणगारे इमेणं कारणेणं इत्थिणामगोयं कम्मं निवत्तेसु-जति णं ते महब्बलवज्जा छ अणगारा चउत्थं उवसंपजित्ताणं विहरंति ततो से महब्बले अणगारे छ8 उवसंपज्जित्ता णं विहरइ, जति णं ते महब्बलवजा अणगारा छ8 उवसंपजित्ता णं विहरंति ततो से महब्बले अणगारे अट्ठमं उवसंपजित्ता णं विहरति, एवं अहम तो दसमं अह दसमं तो दुवालसं, इमेहि य णं वीसाएहि य कारणेहिं आसेवियबहुलीकएहिं तित्थयरनामगोयं कम्मं निव्वत्तिंसु, तं०-"अरहंत १ सिद्ध २ पवयण ३ गुरु ४ थेर ५ बहुस्सुए ६ तवस्सीसुं ७ ॥ वच्छल्लया य तेसिं अभिक्ख णाणोवओगे य ८॥१॥ दंसण ९ विणए १० आवस्सए य ११ सीलबए निरइयारं १२ । खणलव १३ तव १४ चियाए १५ वेयावच्चे १६ समाही य १७ ॥२॥ अप्पुवणाणगहणे १८ सुयभत्ती १९ पवयणे पभावणया २० । एएहिं कारणेहिं तित्थयरत्तं लहइ जीओ ॥३॥" [अहत्सिद्धप्रवचनगुरुस्थविरबहुश्रुततपखिवत्सलता अभीक्ष्णं ज्ञानोपयोगश्च ॥ १ ॥ दर्शनं विनय आवश्यकानि च शीलवतं निरतिचारं क्षणलवः तपः त्यागः वैयावृत्त्यं समाधिश्च ॥२॥अपूर्वज्ञानग्रहणं श्रुतभक्तिः प्रवचने प्रभावना एतैः कारणैः तीर्थकरत्वं लभते जीवः ॥३॥] तए णं ते महाब्बलपामोक्खा सत्त अणगारा मासियं भिक्खुपडिम उवसंपज्जित्ताणं विहरंति जाव एगराइयं उव०, तते णं ते मह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy