SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ अथाष्टम मयध्ययनम् । अथाष्टमं ज्ञातं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वमिन् महाव्रतानां विराधनाविराधनयोरनार्थावुक्तौ इह तु महाव्रतानामेवाल्पेनापि मायाशल्येन दृपितानामयथावत्स्वफलसाधकसमुपदर्यते इत्यनेन सम्बन्धेन सम्बद्धमिदम् जति णं भंते ! समणेणं० सत्तमस्स नायज्झयणस्स अयम→ पण्णत्ते अट्टमस्स णं भंते ! के अट्टे पण्णत्ते, एवं खलु जंबू! तेणं कालेणं तेणं समएणं इहेव जंबूहीवेदीवे महाविदेहे वासे २मंदरस्स पवयस्स पञ्चत्थिमेणं निसढस्स वासहरपवयस्स उत्तरेणं सीयोयाए महाणदीए दाहिणेणं सुहावहस्स वक्खारपवतस्स पच्चस्थिमेणं पञ्चत्थिमलवणसमुहस्स पुरच्छिमेणं एत्थ णं सलिलावती नामं विजए पन्नत्ते, तत्थ णं सलिलावतीविजए वीयसोगा नाम रायहाणी पं०, नवजोयणविच्छिन्ना जाव पच्चक्खं देवलोगभूया, तीसे गं वीयसोगाए रायहाणीए उत्तरपुरच्छिमे दिसिभाए इंदकुंभे नाम उजाणे, तत्थ णं वीयसोगाए रायहाणीए बले नाम राया, तस्सेव धारणीपामोक्खं देविसहस्सं उवरोधे होत्था, तते णं सा धारिणी देवी अन्नया कदाइ सीहं सुमिणे पासित्ता णं पडिबुद्धा जाव महब्बले नामं दारए जाए उम्मुक्त जाव भोगसमत्थे, तते णं तं महन्धलं अम्मापियरो सरिसियाणं कमलसिरीपामोक्खाणं पंचण्हं रायवरकन्नासयाणं एगदिवसेणं पाणिं गेण्हावेंति, पंच पासायसया पंचसतो दातो जाव विहरति, थेरागमणं इंदकुंभे Jain Education International For Personal & Private Use Only nelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy