SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ७रोहिणी ज्ञाताधर्मकथाङ्गम्. ज्ञातं ॥१२॥ मोहात् ॥३॥ स इहैव भवे जनानां धिक्कारभाजनं भवति । परलोके तु दुःखातॊ नानायोनिषु संचरति ॥४॥ (अत्रत्यं शायदतिदिष्टं धम्माओ भटुं० इहेवऽहम्मो० इति वृत्तद्वयं तदप्रसिद्धखानोल्लिखितुं शक्यं)। यथा वा सा भोगवती यथार्थनाम्नी उपभुक्तशालिकणा । प्रेषणविशेषकारिखेन प्राप्ता दुःखमेव ॥ ५॥ तथा यो महाव्रतानि उपभुनक्ति जीविकेतिकृखा पालयन् ।। आहारादिषु सक्तस्त्यक्तः शिवसाधनेच्छया ॥६॥ सोऽत्र यथेच्छं प्रामोत्याहारादि लिङ्गीति । विदुषां नातिपूज्यः परलोके दुःख्येव ॥७॥ यथा वा रक्षिता वधृ रक्षितशालिकणा यथार्थाख्या । परिजनमान्या जाता भोगसुखानि च संप्राता ॥८॥ तथा यो जीवः सम्यक् प्रतिपद्य महाव्रतानि पञ्चैव पालयति निरतिचाराणि प्रमादलेशमपि वर्जयन् ॥ ९॥ स आत्महितैकरतिरिहलोकेऽपि विद्वत्प्रणतपादः । एकान्तसुखी जायते परमिन् मोक्षमपि प्राप्नोति ॥१०॥ यथा रोहिणी तु स्नुषा रोपितशा|लियथार्थाभिधाना वर्धयिखा शालिकणान् प्राप्ता सर्वखस्वामित्रं ॥११॥ तथा यो भव्यो व्रतानि प्राप्य पालयति आत्मना सम्यक् । अन्येषामपि भव्यानां ददात्यनेकेषां हितहेतोः ॥ १२॥ स इह संघप्रधानो युगप्रधान इति लभते संशब्दम् । आत्म| परेषां कल्याणकारको गौतमप्रभुवत् ॥ १३॥ तीर्थस्य वृद्धिकारी आक्षेपकः कुतीथिकादीनां । विद्वानरसेवितक्रमः क्रमेण सिद्धिमपि प्राप्नोति ॥१४॥] सप्तमरोहिणीज्ञाताध्ययनविवरणं समाप्तमिति ॥ . . ॥१२॥ dain Education Metronal For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy