________________
पंच अणगारा सामाइयमातियातिं चोद्दस पुवाई बहूणि वासाणि दोमासियाए संलेहणाए अत्ताणं झोसित्ता जस्साए कीरति णग्गभावे जाव तमट्ठमारार्हेति २ अणंते जाव केवलवरणाणदंसणे समुपन्ने जाव सिद्धा (सूत्रं १३० ) तते णं सा दोवती अज्जा सुव्वयाणं अज्जियाणं अंतिए सामाइयमाइयाई एक्कारस अंगातिं अहिज्जति २ बहूणि वासाणि मासियाए संलेहणाए० आलोइयपडिक्कंता कालमासे कालं किच्चा बंभलोए उववन्ना, तत्थ णं अत्थेगतियाणं देवाणं दस सागरोवमाई ठिती प० तत्थ दुतिस्स देवस्स दस सागरोवमाइं ठिती पन्नत्ता, से णं भंते ! दुवए देवे ततो जाव महाविदेहे वासे जाव अंतं काहिति । एवं खलु जंबू ! समणेणं सोलमस्स अयमट्टे पण्णत्तेत्तिबेमि (सूत्रं १३१ ) सोलसमं नायज्झयणं समन्तं ॥ १६ ॥
'एगट्टिय'त्ति नौः 'नूमंति'त्ति गोपयन्ति श्रान्तः - खिन्नः तान्तः - तरकाण्डकाङ्क्षावान् जातः परितान्तः - सर्वथा खिन्नः एकाथिका वैते, 'इच्छंत एहिं ति इच्छया कयाचिदित्यर्थः, 'वेयालीए 'ति वेलातटे इति । इहापि सूत्रे उपनयो न दृश्यते, एवं चासौ द्रष्टव्यः - "सुबहुपि तवकिलेसो नियाणदोसेण दूसिओ संतो । न सिवाय दोवतीए जह किल सुकुमालियाजम्मे ॥ १ ॥" अथवा - ' अमणुन्नमभत्तीए पत्ते दाणं भवे अणत्थाय । जह कडुयतुंबदाणं नागसिरिभवंमि दोवइए ॥ २ ॥ "त्ति [सुबहुरपि तपः क्लेशो निदानदोषेण दूषितः सन् । न शिवाय द्रौपद्या यथा सुकुमारिकाजन्मनि ॥ १ ॥ अमनोज्ञमभक्त्या पात्रे दानं भवेदनर्थाय । यथा कटुतुम्बदानं नागश्रीभवे द्रौपद्या अपि ॥ २ ॥ ] समाप्तं षोडशज्ञाताध्ययन विवरणम् ॥ १६ ॥
14>0<
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org