________________
ज्ञाताधर्म
कथाङ्गम्.
॥२२७॥
अथ सप्तदशाध्ययनविवरणम् ॥ १७ ॥
401084
अथ सप्तदशं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः - इहानन्तराध्ययने निदानात् कुत्सितदानाद्वा अनर्थ उक्त इह विन्द्रियेभ्योऽनियन्त्रितेभ्यः स उच्यते, इत्येवंसम्बद्धमिदम्
जति णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं सोलसमस्स णायज्झयणस्स अयमट्ठे पण्णत्ते सत्तरसमस्स णं णायज्झयणस्स के अहे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ हत्थसीसे नयरे होत्था, वण्णओ, तत्थ णं कणगकेऊ णामं राया होत्था, वण्णओ, तत्थ णं हन्थिसीसे णयरे बहवे संजुत्ताणावावाणियगा परिवसंति अड्डा जाव बहूजणस्स अपरिभूया यावि होत्या, त णं तेसिं संजुत्ताणावावाणियगाणं अन्नया एगयओ जहा अरहण्णओ जाव लवणसमुद्द· अणेगाईं जोयणसयाई ओगाढा यावि होत्था, तते णं तेसिं जाव बहूणि उप्पातियस्यातिं जहा मागंदियदारगाणं जाव कालियवाए य तत्थ समुत्थिए, तते णं सा णावा तेणं कालियवाएणं आघोलिज़माणी २ संचालिज माणी २ संखोहिज्जमाणी२ तत्थेव परिभ्रमति, तते णं से णिज्जामए णट्टमतीते णट्टसुतीते हसण्णे मूढदिसाभाए जाए या होत्था, ण जाणइ कयरं देसं वा दिसं वा विदिसं वा पोयवहणे अवहितत्तिकड ओहयमणसं
Jain Education International
For Personal & Private Use Only
१६ अमर.
द्रौपद्या देवत्वं १३१
१७ अश्व
ज्ञा. सांयात्रिकागमः सू. १३२
॥२२७॥
www.jainelibrary.org