SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम्. ॥२२७॥ अथ सप्तदशाध्ययनविवरणम् ॥ १७ ॥ 401084 अथ सप्तदशं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः - इहानन्तराध्ययने निदानात् कुत्सितदानाद्वा अनर्थ उक्त इह विन्द्रियेभ्योऽनियन्त्रितेभ्यः स उच्यते, इत्येवंसम्बद्धमिदम् जति णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं सोलसमस्स णायज्झयणस्स अयमट्ठे पण्णत्ते सत्तरसमस्स णं णायज्झयणस्स के अहे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ हत्थसीसे नयरे होत्था, वण्णओ, तत्थ णं कणगकेऊ णामं राया होत्था, वण्णओ, तत्थ णं हन्थिसीसे णयरे बहवे संजुत्ताणावावाणियगा परिवसंति अड्डा जाव बहूजणस्स अपरिभूया यावि होत्या, त णं तेसिं संजुत्ताणावावाणियगाणं अन्नया एगयओ जहा अरहण्णओ जाव लवणसमुद्द· अणेगाईं जोयणसयाई ओगाढा यावि होत्था, तते णं तेसिं जाव बहूणि उप्पातियस्यातिं जहा मागंदियदारगाणं जाव कालियवाए य तत्थ समुत्थिए, तते णं सा णावा तेणं कालियवाएणं आघोलिज़माणी २ संचालिज माणी २ संखोहिज्जमाणी२ तत्थेव परिभ्रमति, तते णं से णिज्जामए णट्टमतीते णट्टसुतीते हसण्णे मूढदिसाभाए जाए या होत्था, ण जाणइ कयरं देसं वा दिसं वा विदिसं वा पोयवहणे अवहितत्तिकड ओहयमणसं Jain Education International For Personal & Private Use Only १६ अमर. द्रौपद्या देवत्वं १३१ १७ अश्व ज्ञा. सांयात्रिकागमः सू. १३२ ॥२२७॥ www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy