________________
कप्पे जाव झियायति, तते गं ते बहवे कुच्छिधारा य कण्णधारा य गन्भिल्लगा य संजुत्ताणावावाणियगा य जेणेव से णिज्जामए तेणेव उवा० २ एवं व०-किन्नं तुमं देवा! ओहयमणसंकप्पा जाव झियायह ?, तते णं से णिज्जामए ते बहवे कुच्छिधारा य४एवं व०-एवं खलु देवा !णहमतीते जाव अवहिएत्तिकट्ठ ततो ओहयमणसंकप्पे जाव झियामि, तते णं ते कण्णधारा तस्स णिजामयस्स अंतिए एयमढे सोचा णिसम्म भीया ५ ण्हाया कयबलिकम्मा करयल यहणं इंदाण य खंधाण य जहा मल्लिनाए जाव उवायमाणा २ चिट्ठति, तते णं से णिजामए ततो मुहुत्तरस्स लद्धमतीते ३ अमूढदिसाभाए जाए यावि होत्था, तते णं से णिज्जामए ते बहवे कुच्छिधारा य४ एवं व०-एवं खलु अहं देवा! लद्धमतीए जाव अमूढदिसाभाए जाए, अम्हे णं देवा! कालियदीवंतेणं संवूढा, एस णं कालियदीवे आलोकति, तते णं ते कुच्छिधारा य ४ तस्स णिज्जागमस्स अंतिए सोचा हहतुट्ठा पयक्खिणाणुकूलेणं वाएणं जेणेव कालीयदीवे तेणेव उवागच्छंति २ पोयवहणं लंबेंति २ एगडियाहिं कालियदीवं उत्तरंति, तत्थ णं बहवे हिरण्णागरे य सुवण्णागरे य रयणागरे य वइरागरे य बहवे तत्थ आसे पासंति, किं ते?, हरिरेणुसोणिसुत्तगा आईणवेढो, तते णं ते आसा ते वाणियए पासंति तेसिं गंधं अग्घायंति २ भीया तत्था उविग्गा उबिग्गमणा ततो अणेगाई जोइणाति उम्भमंति, ते णं तत्थ पउरगोयरा पउरतणपाणिया निब्भया निरुबिग्गा सुहंसुहेणं विहरंति, तए णं संजुत्तानावावाणियगा अण्णमण्णं एवं व०-किण्हं अम्हे
dan Education International
For Personal & Private Use Only
www.jainelibrary.org