SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम्. १७ अश्वज्ञाता. अश्वानयना. यंप्रेषणं सू, १३३ ॥२२८॥ देवा० ! आसेहिं?, इमेणं वहवे हिरण्णागरा य सुवण्णागरा य रयणागराय वइरागरा य तं सेयं खलु अम्हं हिरण्णस्स य सुवण्णस्स य रयणस्स य वइरस्सय पोयवहणं भरित्तएत्तिकटु अन्नमन्नस्स एयमढे पडिसुणति२ हिरण्णस्स य सुवण्णस्सय रयणस्स य वइरस्स य तणस्स य अण्णस्स य कट्ठस्स य पाणियस्स य पोयवहणं भरेंति २ पयक्खिणाणुकूलेणं वाएणं जेणेव गंभीरपोयवहणपणे तेणेव उ० २ पोयवहणं लंबेति २ सगडीसागडं सजेति २तं हिरण्णं जाव वइरं च एगढियाहिं पोयवहणाओ संचारेंति २ सगडीसागडं संजोइंति २ जेणेव हथिसीसए नयरे तेणेव उवा०२ हथिसीसयस्स नयरस्स बहिया अग्गुजाणे सत्थणिवेसं करेंति २ सगडीसागडं मोएंति २ महत्थं जाव पाहुडं गेण्हंति २ हथिसीसंच नगरं अणुपविसंति २ जेणेव कणगकेऊ तेणेव उ०२जाव उवणेंति, तते णं से कणगकेऊ तेसिं संजुत्ताणावावाणियगाणं तं महत्थं जाव पडिच्छति ( सूत्रं १३२) ते संजुत्ताणावावाणियगा एवं व०-तुन्भे णं देवा ! गामागर जाव आहिंडह लवणसमुदं च अभिक्खणं २ पोयवहणेणं ओगाहह तं अस्थि याई केइ भे कहिंचि अच्छेरए दिट्टपुत्वे ?, तते णंते संजुत्ताणावावाणियगा कणगकेउं एवं व०-एवं खलु अम्हे देवा० ! इहेव हत्थिसीसे नयरे परिवसामो तं चेव जाव कालियदीवंतेणं संबूढा, तत्थणं बहवे हिरण्णागरा य जाव बहवे तत्थ आसे, किं ते?, हरिरेणु जाव अणेगाइं जोयणाई उन्भमंति, तते णं सामी! अम्हेहि कालियदीवे ते आसा अच्छेरए दिहपुत्वे, तते णं से कणगऊ तेसिं संजत्तगाणं अंतिए एयमढे सोचा ते ॥२२८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy