________________
णोवगए विहरति, तते णं से इंदभूती जायसड्ढे० समणस्स ३ एवं वदासी-कहण्णं भंते ! जीवा गुरुयत्तं वा लहुयत्तं वा हवमागच्छंति ?, गोयमा ! से जहा नामए केइ पुरिसे एग महं सुक्कं तुंब णिच्छिडु निरुवहयं दन्भेहिं कुसेहिं वेढेइ २ मट्टियालेवेणं लिंपति उण्हे दलयति २ सुक्कं समाणं दोचंपि दन्भेहि य कुसेहि य वेढेति २ महियालेवेणं लिंपति २ उण्हे सुक्कं समाणं तचंपि दन्भेहि य कुसेहि य वेढेति २ महियालेवेणं लिंपति, एवं खलु एएणुवाएणं अंतरा वेढेमाणे अंतरा लिंपेमाणे अंतरा सुक्कवेमाणे जाव अट्टहिं महियालेवेहिं आलिंपति, अत्थाहमतारमपोरिसियंसि उदगंसि पक्खिवेजा, से गृणं गोयमा! से तुंबे तेसिं अट्ठण्हं महियालेवेणं गुरुययाए भारिययाए गुरुयभारिययाए उप्पिं सलिलमतिवइत्ता अहे धरणियलपइहाणे भवति, एवामेव गोयमा! जीवावि पाणातिवाएणंजाव मिच्छादसणसल्लेणं अणुपुणं अट्ठ कम्मपगडीओ समजिणन्ति, तासिं गरुययाए भारिययाए गरुयभारिययाए कालमासे कालं किच्चा धरणियलमतिवतित्ता अहे नरगतलपइट्ठाणा भवंति, एवं खलु गोयमा ! जीवा गुरुयत्तं हवमागच्छंति । अहण्णं गोतमा! से तुंबे तंसि पढमिल्लुगंसि मट्टियालेवंसि तिनंसि कुहियंसि परिसडियंसि ईसिं धरणियलाओ उप्पतित्ता णं चिट्ठति, ततोऽणंतरं च णं दोचंपि महियालेवे जाव उप्पतित्ता णं चिट्ठति, एवं खलु एएणं उवाएणं तेसु अहसु मट्टियालेवेसु तिन्नेसु जाव विमुकबंधणे अहेधरणियलमइवइत्ता उप्पिं सलिलतलपइहाणे भवति, एवामेव गोयमा ! जीवा पाणाति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org