________________
ज्ञाताधर्म
कथाङ्गम.
॥११४॥
वातवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं अणुपुत्वेणं अट्ठ कम्मपगडीओ खवेत्ता गगणतलमुप्पइत्ता ५ शैलकउप्पिं लोयग्गपतिट्ठाणा भवंति, एवं खलु गोयमा ! जीवा लहुयत्तं हवमागच्छंति । एवं खलु जंबू ! सम
ज्ञातोपन
यः६तुम्बणेणं भगवया महावीरेणं छट्ठस्स नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि ॥ (सूत्रं ६२) छ8 नाय
कज्ञातं सू, ज्झयणं समत्तं ॥ ६॥ सर्व सुगम, नवरं, निरुपहतं-वातादिभिः दर्भे:-अग्रभूतैः कुशैः-मूलभूतैः, जात्या दर्भकुशभेद इत्यन्ये, 'अत्थाहंसित्ति अस्थाघे अगाघे इत्यर्थः, पुरुषः परिमाणमस्येति पौरुषिकं तनिषेधादपौरुषिक, मृल्लेपानां सम्बन्धात् गुरुकतया, गुरुकतैव कुतः -भारिकतया, मृल्लेपजनितभारवत्त्वेनेति भावः, गुरुकभारिकतयेति तुम्बकधर्मद्वयस्याप्यधोमज्जनकारणताप्रतिपादनायोक्तं, 'उप्पिं उपरि 'अइवइत्ता' अतिपत्यातिक्रम्य 'तिन्नंसित्ति स्तिमित आर्द्रतां गते ततः 'कुथिते' कोथमुप-18 गते ततः 'परिसटिते' पतिते इति । इह गाथे-"जह मिउलेवालित्तं गरुयं तुंब अहो वयइ एवं । आसवकयकम्मगुरू जीवा वचंति अहरगयं ॥१॥ तं चेव तविमुक्कं जलोवरिं ठाइ जायलहुभावं । जह तह कम्मविमुक्का लोयग्गपइट्ठिया होति ॥२॥" [यथा मृल्लेपलिप्तं गुरु तुम्बमधो ब्रजति एवं । आश्रवकृतकर्मगुरुखा जीवा व्रजन्ति अधोगतिं ॥१॥ तदेव तद्विमुक्तं जलोपरि तिष्ठति जातलघुभावं । यथा तथा कर्मविमुक्ता लोकाग्रे प्रतिष्ठिता भवन्ति ॥ २॥] षष्ठतुम्बकज्ञातविवरणं समाप्तमिति ॥६॥
For Personal & Private Use Only
www.jainelibrary.org
dan Education international