SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम. ॥११४॥ वातवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं अणुपुत्वेणं अट्ठ कम्मपगडीओ खवेत्ता गगणतलमुप्पइत्ता ५ शैलकउप्पिं लोयग्गपतिट्ठाणा भवंति, एवं खलु गोयमा ! जीवा लहुयत्तं हवमागच्छंति । एवं खलु जंबू ! सम ज्ञातोपन यः६तुम्बणेणं भगवया महावीरेणं छट्ठस्स नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि ॥ (सूत्रं ६२) छ8 नाय कज्ञातं सू, ज्झयणं समत्तं ॥ ६॥ सर्व सुगम, नवरं, निरुपहतं-वातादिभिः दर्भे:-अग्रभूतैः कुशैः-मूलभूतैः, जात्या दर्भकुशभेद इत्यन्ये, 'अत्थाहंसित्ति अस्थाघे अगाघे इत्यर्थः, पुरुषः परिमाणमस्येति पौरुषिकं तनिषेधादपौरुषिक, मृल्लेपानां सम्बन्धात् गुरुकतया, गुरुकतैव कुतः -भारिकतया, मृल्लेपजनितभारवत्त्वेनेति भावः, गुरुकभारिकतयेति तुम्बकधर्मद्वयस्याप्यधोमज्जनकारणताप्रतिपादनायोक्तं, 'उप्पिं उपरि 'अइवइत्ता' अतिपत्यातिक्रम्य 'तिन्नंसित्ति स्तिमित आर्द्रतां गते ततः 'कुथिते' कोथमुप-18 गते ततः 'परिसटिते' पतिते इति । इह गाथे-"जह मिउलेवालित्तं गरुयं तुंब अहो वयइ एवं । आसवकयकम्मगुरू जीवा वचंति अहरगयं ॥१॥ तं चेव तविमुक्कं जलोवरिं ठाइ जायलहुभावं । जह तह कम्मविमुक्का लोयग्गपइट्ठिया होति ॥२॥" [यथा मृल्लेपलिप्तं गुरु तुम्बमधो ब्रजति एवं । आश्रवकृतकर्मगुरुखा जीवा व्रजन्ति अधोगतिं ॥१॥ तदेव तद्विमुक्तं जलोपरि तिष्ठति जातलघुभावं । यथा तथा कर्मविमुक्ता लोकाग्रे प्रतिष्ठिता भवन्ति ॥ २॥] षष्ठतुम्बकज्ञातविवरणं समाप्तमिति ॥६॥ For Personal & Private Use Only www.jainelibrary.org dan Education international
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy