________________
पणास सत्थवाहस्स पुत्ता
अथ सप्तमं विवियते, अस्य च पूर्वेण सहायं सम्बन्धः, इहानन्तराध्ययने प्राणातिपातादिमतां कर्मगुरुताभावनेतरेषां च लघुताभावेन अनर्थप्राप्तीतरे उक्ते, इह तु प्राणातिपातादिविरतिभञ्जकपरिपालकानां ते उच्यते, इत्येवंसम्बद्धम् -
जति णं भंते ! समणेणं जाव संपत्तेणं छहस्स नायज्झयणस्स अयमट्टे पन्नत्ते सत्तमस्स णं भंते ! नायज्झयणस्स के अढे पन्नत्ते?, एवं खलु जंबू ! तेणं कालेणं २रायगिहे नाम नयरे होत्था, सुभूमिभागे उज्जाणे, तत्थ णं रायगिहे नगरे धण्णे नामं सत्थवाहे परिवसति. अड़े०, भहा भारिया अहीणपचदिय० जाव सुरूवा, तस्स णं धण्णस्स सत्थवाहस्स पुत्ता भद्दाए भारियाए अत्तया चत्तारि सत्थवाहदारया होत्था, तंजहा-धणपाले धणदेवे धणगोवे धणरक्खिए, तस्स णं धण्णस्स सत्थवाहस्स चउण्हं पुत्ताणं भारियाओ चत्तारि सुण्हाओ होत्था, तं०-उझिया भोगवतिया रक्खतिया रोहिणिया, तते णं तस्स घण्णस्स अन्नया कदाई पुत्वरत्तावरत्तकालसमयंसि इमेयारूवे अन्भत्थिए जाव समुप्पज्जित्था-एवं खलु अहं रायगिहे बहूर्ण इसर जाव पभिईणं सयस्स कुडुंबस्स बहसु कज्जेसु य करणिज्जेसु कोडुबसु य मंतणेसु य गुज्झे रहस्से निच्छए ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणे आहारे आलंवणे चक्खुमेढीभूते कजवहावए, तं ण णजति जंमए गयंसि वा चुयंसि वा मयंसि वा भग्गंसि वा लुग्गंसि वा सडियंसि वा पडियंसि वा विदेसत्थंसि वा विप्पवसियंसि वा इमस्स कुटुंबस्स किं
तस्स णं धण्णस्सू रोहिणिया, तते व खलु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org