________________
अपरिजाणिजमाणिओतहेव संभंताओ समाणीओ धारणीए देवीए अंतियाओ पडिनिक्खमंति २ जेणेव सेणिए राया तेणेव उवागच्छंति २ करतलपरिग्गहियं जाव कटु जएणं विजएणं वद्धावेंति वद्धावइत्ता एवं व०-एवं खलु सामी! किंपि अज धारिणीदेवी ओलुग्गा ओलुग्गसरीरा जाव अदृझाणोवगया झियायति, तते णं से सेणिए राया तासिं अंगपाडियारियाणं अंतिए एयम सोचा णिसम्म तहेव संभंते समाणे सिग्धं तुरियं चवलं वेइयं जेणेव धारिणीदेवी तेणेव उवागच्छइ उवागच्छइत्ता धारणी देवीं ओलुग्गं ओलुग्गसरीरं जाव अदृझाणोवगयं झियायमाणिं पासइ पासित्ता एवं वदासी-किन्नं तुमे देवाणुप्पिए! ओलुग्गा ओलुग्गसरीरा जाव अदृझाणोयगया झियायसि ?, तते णं सा धारणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी नो आढाइ जाव तुसिणीया संचिट्टति, तते णं से सेणिए राया धारिणी देवीं दोचंपि तचंपि एवं वदासी-किन्नं तुमे देवाणुप्पिए ओलुग्गा जाव झियायसि ?, तते णं सा धारिणीदेवी सेणिएणं रन्ना दोचंपि तच्चंपि एवं वुत्ता समाणी णो आढाति णो परिजाणाति तुसिणीया संचिट्ठइ, तते णं सेणिए राया धारणिं देविं सवहसावियं करेइ २त्ता एवं वयासी-किण्णं तुम देवाणुप्पिए ! अहमेयस्स अट्ठस्स अणरिहे सवणयाए? ताणं तुमं ममं अयमेयारूवं मणोमाणसियं दुक्खं रहस्सी करेसि, तते णं सा धारिणीदेवी सेणिएणं रन्ना सवहसाविया समाणी सेणियं रायं एवं वदासी-एवं खलु सामी! मम तस्स उरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुन्नाणं अयमेयारूवे अकालमेहेसु दोहले पाउन्भूए
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org