SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ IS ता इति भाषामात्रेण यावच्च मे धर्माचार्यः 'सुहत्थी'ति पुरुषवरगन्धहस्ती शुभाः वा क्षायिकज्ञानादयोऽर्था यस्य स तथा 'ताव ॥ तावति तावच्च तावच्चेति वस्तुद्वयापेक्षा द्विरुक्तिः 'कडाईहिंति कृतयोग्यादिभिः, 'मेहघणसन्निगासंति घनमेघसदृशं | | कालमित्यर्थः, "भत्तपाणपडियाइक्खियस्स'त्ति प्रत्याख्यातभक्तपानस्य, कालं'ति मरणं 'जेणेव इहंति इहशब्दविषयं स्थान | इदमित्यर्थः, संपलियंकनिसणे ति पद्मासनसन्निविष्टः पेजे'ति अभिष्वङ्गमात्र 'दोस'त्ति अप्रीतिमात्रं अभ्याख्यानं-असद्दोषारोपिणं पैशून्यं-पिशुनकर्म परपरिवादः-विप्रकीर्णपरदोषकथा अरतिरती धर्माधर्माङ्गेषु मायामृषा-वेषान्तरकरणतो लोकविप्रतारण | संलेखना-कषायशरीरकृशतां स्पृशतीति संलेखनास्पर्शकः, पाठान्तरेण 'संलेहणाझूसणाझूसिय'त्ति संलेखनासेवनाजुष्टः इत्यर्थः । 'मासियाए'त्ति मासिक्या मासपरिमाणया 'अप्पाणं झूसिते'त्ति क्षपयित्वा पष्टिं भक्तानि 'अणसणाए'त्ति अन-2|| शनेन छित्त्वा-व्यवच्छेद्य, किल दिने २ द्वे द्वे भोजने लोकः कुरुते एवं च त्रिंशता दिनैः षष्टिभक्तानां परित्यक्ता भवतीति, 2|| 'परिनिवाणवत्तिय'ति परिनिर्वाणमुपरतिमरणमित्यर्थः तत्प्रत्ययो-निमित्तं यस्य स परिनिर्वाणप्रत्ययः मृतकपरिष्ठापनाकायोत्सर्ग इत्यर्थः, तं कायोत्सर्ग कुर्वन्ति, 'आयारभंडगंति आचाराय-ज्ञानादिभेदभिन्नाय भाण्डक-उपकरणं वर्षाकल्पादि। आचारभाण्डकं, 'पगइभद्दए'इत्यत्र यावत्करणादेवं दृश्यं 'पगइउवसन्ते पगइपयणुकोहमाणमायालोमे मिउमद्दवसंपन्ने आलीणे । AK मदए विणीए'त्ति तत्र प्रकृत्यैव-स्वभावेनैव भद्रकः-अनुकूलवृत्तिः प्रकृत्यैवोपशान्तः-उपशान्ताकारः, मृदु च तन्माईवं च । मृदुमाईवं-अत्यन्तमार्दवं इत्यर्थः, आलीन:-आश्रितो गुर्वननुशासनेऽपि सुभद्रक एव यः स तथा 'कहिं गए'त्ति कस्यां गतौ ४ गतः क च देवलोकादौ उत्पन्नो जातः, विजयविमानमनुत्तरविमानानां प्रथमं पूर्वदिगभागवर्ति, तत्रोत्कृष्टादिस्थितेर्भावादाह Jain Education C onal For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy