SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मIST 'उरालेण'मित्यादि, उरालेन-प्रधानेन विपुलेन-बहुदिनखाद्विस्तीर्णेन सश्रीकेण-सशोभेन 'पयत्तेणं ति गुरुणा प्रदत्तेन प्रयत्न |१उत्क्षिप्तकथाङ्गम्. वता वा प्रमादरहितेनेत्यर्थः प्रगृहीतेन-बहुमानप्रकर्षाग्रहीतेन कल्याणेन-नीरोगताकरणेन शिवेन शिवहेतुखात् धन्येन धनावह- | ज्ञाते मे खात् मङ्गल्येन दुरितोपशमे साधुखात् उदग्रेण-तीव्रण उदारेण-औदार्यवता निःस्पृहखातिरेकात् 'उत्तमेणं'ति ऊर्द्ध तमसः- |घकुमार॥७६॥ अज्ञानाद्यत्तत्तथा तेन अज्ञानरहितेनेत्यर्थः महानुभागेन-अचिन्त्यसामर्थ्येन शुष्को नीरसशरीरखात्, 'भुक्खे'त्ति बुभुक्षावशेन स्थानशनं | रूक्षीभूतत्वात् किटिकिटिका-निर्मासास्थिसम्बन्धी उपवेशनादिक्रियाभावी शब्दविशेषः तां भूतः-प्राप्तो यः स तथा, अस्थीनि गतिश्च सू. चर्मणाऽवनद्धानि यस्य स तथा, कृशो-दुर्बलो धमनीसन्ततः-नाडीव्याप्तो जातश्चाप्यभूत , 'जीवं जीवेणं गच्छति' जीवबलेन शरीरबलेनेत्यर्थः 'भासं भासित्ता'इत्यादौ कालत्रयनिर्देशः 'गिलायति'त्ति ग्लायति ग्लानो भवति 'सेइति अथार्थः अथशब्दश्च वाक्योपक्षेपार्थः यथा दृष्टान्तार्थः नामेति संभावनायां एवेति वाक्यालङ्कारे अङ्गाराणां भृता शकटिका-गत्री अङ्गारशकटिका, एवं काष्ठानां पत्राणां पर्णानां 'तिल'त्ति तिलदण्डकानां, एरण्डशकटिका-एरण्डकाष्ठमयी, आतपे दत्ता शुष्का सतीति विशेषणद्वयं | |आईकाष्ठपत्रभृतायाः तस्या न (शब्दः) संभवति, इतिशब्द उपप्रदर्शनार्थः वाशब्दा विकल्पार्थाः, सशब्दं गच्छति तिष्ठति वा, एवमेव मेघोऽनगारः सशब्दं गच्छति सशब्दं तिष्ठति हुताशन इव भसराशिप्रतिच्छन्नः, 'तवेणं तितपोलक्षणेन तेजसा, अयमभि-18 प्रायो-यथा भसच्छन्नोऽग्निवेहिवेच्या तेजोरहितोऽन्तर्वच्या तु ज्वलति एवं मेघोऽनगारोऽपि बहिवृत्त्याऽपचितमासादित्वानिस्तेजा ॥७६॥ अन्तवृत्त्या तु शुभध्यानतपसा ज्वलतीति, उक्तमेवाह-तपस्तेजःश्रिया अतीवातीव उपशोभमानः२ तिष्ठतीति । 'तं अत्थिता मेति तदेवमस्ति तावन्मे उत्थानादि न सर्वथा क्षीणं तदिति भावः तं जाव ता मे'त्ति तत्-तस्मात् यावन्मेऽस्ति उत्थानादि Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy