________________
स्
ज्ञाताधर्मकथाङ्गम्,
'तत्थे'त्यादि, आयुःक्षयेण-आयुर्दलिकनिर्जरणेन स्थितिक्षयेण-आयुःकर्मणः स्थितेर्वेदनेन भवक्षयेण-देवभवनिबन्धनभूतक-18 १उत्क्षिप्तमणां गत्यादीनां निर्जरणेनेति । अनन्तरं देवभवसम्बन्धिनं चयं-शरीरं 'चइत्त'त्ति त्यक्त्वा अथवा च्यवं-च्यवनं कृखा सेत्स्यति ।
ज्ञाते मेनिष्ठितार्थतया विशेषतः सिद्धिगमनयोग्यतया महर्द्धिप्राप्त्या वा भोत्स्यते केवलालोकेन मोक्ष्यते सकलकर्माशैः परिनिर्वास्थति- घकुमार|स्वस्थो भविष्यति सकलकर्मकृतविकारविरहिततया, किमुक्तं भवति ?-सर्वदुःखानामन्तं करिष्यतीति । 'एवं खल्वि'त्यादि स्यानशनं निगमनं 'अप्पोपालंभनिमित्तं' आप्तेन हितेन गुरुणेत्यर्थः उपालम्भो-विनेयस्याविहितविधायिनः आप्तोपालम्भः स निमित्तं गतिश्च सू. यस्य प्रज्ञापनस्य तत्तथा । प्रथमस्य ज्ञाताध्ययनस्याय-अनन्तरोदितः मेघकुमारचरितलक्षणोऽर्थोऽभिधेयः प्रज्ञप्तः-अभिहितः ।। ३०-३१ अविधिप्रवृत्तस्य शिष्यस्य गुरुणा मार्गे स्थापनाय उपालम्भो देयो यथा भगवता दत्तो मेघकुमारायेत्येवमर्थ प्रथममध्ययनमित्यभिप्रायः । इह गाथा-महुरेहिं निउणेहिं वयणेहिं चोययंति आयरिया । सीसे कहिंचि खलिए जह मेहमुर्णि महावीरो ॥१॥ [मधुरैनिपुणैर्वचनैः स्थापयन्ति आचार्याः। शिष्यं कचित स्खलिते यथा मेघमुनि महावीरः॥१॥] इतिशब्दः समाप्तौ, ब्रवी| मीति-प्रतिपादयाम्येतदहं तीर्थकरोपदेशेन, न खकीयबुद्ध्या, इत्येवं गुरुवचनपारतत्र्यं सुधर्मस्वामी आत्मनो जम्बूखामिने प्रतिपादयति, एवमन्येनापि मुमुक्षणा भवितव्यमित्येतदुपदर्शनार्थमिति । ज्ञाताधर्मकथायां प्रथमं ज्ञातविवरणं मेघकुमार
॥७७॥ कथानकाख्यं समाप्तं ।
dan Education International
For Personal & Private Use Only
www.jainelibrary.org