________________
ज्ञाताधर्मकथाङ्गम्.
॥२१७॥
१६ अमर| कङ्काज्ञा० द्रौपदीगवेषणप्रत्यानयनं सू.१२४
हाओ जाव हत्थिणापुरं साहरामि, उदाहु पउमणाभं रायं सपुरबलवाहणं लवणसमुद्दे पक्खिवामि?, तते णं कण्हे वासुदेवे सुट्टियं देवं एवं व०-मा णं तुमं देवा! जाव साहराहि तुम णं देवा! लवणसमुद्दे अप्पछट्ठस्स छण्हं रहाणं मग्गं वियराहि, सयमेव णं अहं दोवतीए . कूवं गच्छामि, तए णं से सुट्टिए देवे कण्हं वासुदेवं एवं वयासी-एवं होउ, पंचहिं पंडवेहिं सद्धिं अप्पछट्ठस्स छण्हं रहाणं लवणसमुद्दे मग्गं वितरति, तते णं से कण्हे वासुदेवे चाउरंगिणीसेणं पडिविसजेति २ पंचहिं पंडवेहिं सद्धिं अप्पछठे छहिं रहेहिं लवणसमुई मज्झमज्झेणं वीतीवयति २ जेणेव अमरकंका रायहाणी जेणेव अमरकंकाए अग्गुजाणे तेणेव उवागच्छइ २ रहं ठवेइ २ दारुयं सारहिं सदावेति एवं व०-गच्छहणं तुमं देवा! अमरकंकारायहाणी अणुपविसाहि २ पउमणाभस्स रण्णो वामेणं पाएणं पायपीढं
अक्कमित्ता कुंतग्गेणं लेहं पणामेहि तिवलियं भिडिं णिडाले साहट्ट आसुरुत्ते रुढे कुढे कुविए चंडिक्किए एवं व०-हं भो पउमणाहा! अपत्थियपत्थिया दुरंतपंतलक्खणा हीणपुन्नचाउद्दसा सिरीहिरिधीपरिवजिया अन्ज ण भवसि किन्नं तुम ण याणासि कण्हस्स वासुदेवस्स भगिणिं दोवतिं देविं इहं हवं आणमाणे, तं एयमवि गए पञ्चप्पिणाहि णं तुमं दोवति देविं कण्हस्स वासुदेवस्स अहव णं जुद्धसजे णिग्गच्छाहि, एस णं कण्हे वासुदेवे पंचहिं पंडवेहिं अप्पछठे दोवतीदेवीए कूवं हवमागए, तते णं से दारुए सारही कण्हेणं वासुदेवेणं एवं वुत्ते समाणे हहतुढे जाव पडिसुणेइ २ अमरकंकारायहाणि
1॥२१७॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org