________________
मवेयालीए ममं पडिवालेमाणा चिटुंतु, तते णं से दए जाव भणति, पडिवालेमाणा चिट्ठह, तेवि जाव चिटुंति, तते णं से कण्हे वासुदेवे कोडंबियपुरिसे सद्दावेइ२ त्ता एवं व०-गच्छह णं तुब्भे देवा! सन्नाहियं भेरिंताडेह, तेवि तालेति, तते णं तीसे सण्णाहियाए भेरीए सदं सोचा समुद्दविजयपामोक्खा दसदसारा जाव छप्पण्णं बलवयसाहस्सीओ सन्नद्धबद्ध जाव गहियाउहपहरणा अप्पेगतिया हयगया गयगया जाव वग्गुरापरिक्खित्ता जेणेव सभा सुधम्मा जेणेव कण्हे वासुदेवे तेणेव २ करयल जाव वद्धावेंति, तते णं कण्हे वासुदेवे हथिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं० सेयवर० हयगय महया भडचडगरपहकरेणं बारवती गयरी मज्झमज्झेणं णिग्गच्छति, जेणेव पुरत्थिमवेयाली तेणेव उवा० २ पंचहिं पंडवेहिं सद्धिं एगयओ मिलइ २ खंधावारणिवेसं करेति २ पोसहसालं अणुपविसति २ सुट्टियं देवं मणसि करेमाणे २ चिट्ठति, तते णं कण्हस्स वासुदेवस्स अट्ठमभत्तंसि परिणममाणंसि सुट्टिओ आगतो, भण देवा ! जं मए कायक्वं, तते णं से कण्हे वासुदेवे सुट्टियं एवं व०-एवं खलु देवा! दोवती देवी जाव पउमनाभस्स भवर्णसि साहरिया तण्णं तुमं देवा !मम पंचहिं पंडवेहिं सद्धिं अप्पछट्ठस्स छण्हं रहाणं लवणसमुद्दे मग्गं वियरेहि, जण्णं अहं अमरकंकारायहाणी दोवतीए कूवं गच्छामि, तते णं से सुट्टिए देवे कण्हं वासुदेवं एवं वयासी-किण्हं देवा ! जहा चेव पउमणाभस्स रन्नो पुत्वसंगतिएणं देवेणं दोवती जाव संहरिया तहा चेव दोवर्ति देविं धायतीसंडाओ दीवाओ भार
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org