SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥२१६॥ १६ अमर कङ्काज्ञा० द्रौपदीगवेषणपत्यानयनं सू.१२४ कोती पिउत्थिं सकारेति सम्माणेति जाव पडिविसजेति, तते णं सा कोंती देवी कण्हेणं वासुदेवेणं पडिविसज्जिया समाणी जामेव दिसिं पाउ० तामेव दिसिं पडि । तते णं से कण्हे वासुदेवे को९वियपुरिसे सद्दा० २ एवं व०-गच्छह णं तुम्भे देवा! बारवति एवं जहा पंडू तहा घोसणं घोसावेति जाव पञ्चप्पिणंति, पंडुस्स जहा, तते णं से कण्हे वासुदेवे अन्नया अंतो अंतेउरगए ओरोहे जाव विहरति, इमं च णं कच्छुल्लए जाव समोवइए जाव णिसीइत्ता कण्हं वासुदेवं कुसलोदंतं पुच्छइ, तते णं से कण्हे वासुदेवे कच्छुल्लं एवं व०-तुम णं देवा०बहूणि गामा जाव अणुपविससि,तं अस्थि याइं ते कहिंवि दोवतीए देवीए सुती वा जाव उवलद्धा ?, तते णं से कच्छुल्ले कण्हं वासुदेवं एवं व०-एवं खलु देवा ! अन्नया धायतीसंडे दीवे पुरथिमद्धं दाहिणभरहवासं अवरकंकारायहाणिं गए, तत्थ णं मए पउमनाभस्स रन्नो भवणंसि दोवती देवी जारिसिया दिट्टपुवा यावि होत्था, तते णं कण्हे वासुदेवे कच्छुल्लं एवं व०-तुम्भं चेव णं देवाणु ! एवं पुवकम्म, तते णं से कच्छुल्लनारए कण्हेणं वासुदेवेणं एवं वुत्ते समाणे उप्पयणिं विजं आवाहेति २ जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए, तते णं से कण्हे वासुदेवे दूयं सहावेइ २ एवं व०-गच्छह णं तुमं देवा! हथिणारं पंडुस्स रन्नो एपमहूं निवेदेहि-एवं खलु देवाणु ! धायइसंडे दीवे पुरच्छिमद्धे अवरकंकाए रायहाणीए पउमणाभभवणंसि दोबतीए देवीए पउत्ती उवलद्धा, तं गच्छंतु पंच पंडवा चाउरंगिणीए सेणाए सद्धिं संपरिखुडा पुरस्थि | ॥२१६॥ Jain Education International For Personal & Private Use Only wwww.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy