________________
ज्ञाताधर्मकथाङ्गम्.
॥२१६॥
१६ अमर कङ्काज्ञा० द्रौपदीगवेषणपत्यानयनं सू.१२४
कोती पिउत्थिं सकारेति सम्माणेति जाव पडिविसजेति, तते णं सा कोंती देवी कण्हेणं वासुदेवेणं पडिविसज्जिया समाणी जामेव दिसिं पाउ० तामेव दिसिं पडि । तते णं से कण्हे वासुदेवे को९वियपुरिसे सद्दा० २ एवं व०-गच्छह णं तुम्भे देवा! बारवति एवं जहा पंडू तहा घोसणं घोसावेति जाव पञ्चप्पिणंति, पंडुस्स जहा, तते णं से कण्हे वासुदेवे अन्नया अंतो अंतेउरगए ओरोहे जाव विहरति, इमं च णं कच्छुल्लए जाव समोवइए जाव णिसीइत्ता कण्हं वासुदेवं कुसलोदंतं पुच्छइ, तते णं से कण्हे वासुदेवे कच्छुल्लं एवं व०-तुम णं देवा०बहूणि गामा जाव अणुपविससि,तं अस्थि याइं ते कहिंवि दोवतीए देवीए सुती वा जाव उवलद्धा ?, तते णं से कच्छुल्ले कण्हं वासुदेवं एवं व०-एवं खलु देवा ! अन्नया धायतीसंडे दीवे पुरथिमद्धं दाहिणभरहवासं अवरकंकारायहाणिं गए, तत्थ णं मए पउमनाभस्स रन्नो भवणंसि दोवती देवी जारिसिया दिट्टपुवा यावि होत्था, तते णं कण्हे वासुदेवे कच्छुल्लं एवं व०-तुम्भं चेव णं देवाणु ! एवं पुवकम्म, तते णं से कच्छुल्लनारए कण्हेणं वासुदेवेणं एवं वुत्ते समाणे उप्पयणिं विजं आवाहेति २ जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए, तते णं से कण्हे वासुदेवे दूयं सहावेइ २ एवं व०-गच्छह णं तुमं देवा! हथिणारं पंडुस्स रन्नो एपमहूं निवेदेहि-एवं खलु देवाणु ! धायइसंडे दीवे पुरच्छिमद्धे अवरकंकाए रायहाणीए पउमणाभभवणंसि दोबतीए देवीए पउत्ती उवलद्धा, तं गच्छंतु पंच पंडवा चाउरंगिणीए सेणाए सद्धिं संपरिखुडा पुरस्थि
| ॥२१६॥
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org