________________
अणुपविसति २ जेणेव पउमनाहे तेणेव उवा० २ करयल जाव वद्धावेत्ता एवं व०- एस णं सामी ! मम विणयपडिवित्ती इमा अन्ना मम सामिस्स समुहाणत्तित्तिकट्टु आसुरुते वामपारणं पायपीढं अणुकमति २ कतग्गेणं लेहं पणामति २ ता जाव कूवं हवमागए, तते णं से पउमणाभे दारुणेणं सारहिणा एवं वृत्ते समाणे आसुरुते तिवलिं भिउडिं निडाले साहड एवं व०-णो अप्पिणामि णं अहं देवा० ! कण्हस्स वासुदेवस्स दोवतिं, एस णं अहं सयमेव जुज्झसज्जो णिग्गच्छामित्तिकट्टु दारुयं सारहिं एवं व० - केवलं भो ! रायसत्थेसु दूये अवज्झेत्तिकट्टु असक्कारिय असम्माणिय अवद्दारेणं णिच्छुभावेति, तणं से दारुए सारही पउमणाभेणं असक्कारिय जाव णिच्छूढे समाणे जेणेव कण्हे वासुदेवे तेणेव उ०२ करयल० कण्हं जाव एवं व० - एवं खलु अहं सामी ! तुन्भं वयणेणं जाव णिच्छुभावेति, तते णं से परमणाभे बलवाउयं सद्दावेति २ एवं व० - खिप्पामेव भो देवाणु० ! अभिसेक्कं हत्थिरयणं पडिक पेह, तयाणंतरं च णं छेयायरियडवदेसमइविकप्पणाविगप्पेहिं जाव उवणेति, तते णं से पउमनाहे सन्नद्ध० अभिसेयं० दूरुहति २ हयगय जेणेव कण्हे वासुदेवे तेणेव पहारेत्थ गमणाए, तते णं से कण्हे वासुदेवे पउमणाभं रायाणं एज्जमाणं पासति २ ते पंच पंडवे एवं व०-हं भो दारगा ! किन्नं तुन्भे
मनाभेणं सद्धिं जुज्झिहिह उयाहु पेच्छिहिह ?, तते णं ते पंच पंडवा कण्हं वासुदेवं एवं व० - अम्हे णं सामी ! जुज्झामो तुभे पेच्छह, तते णं पंच पंडवे सण्णद्ध जाव पहरणा रहे दुरूहंति २ जेणेव पउम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org