SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥१३॥ टमल्लीज्ञाते मिथिलायाप्रतिबुद्धिनृपस्यागमनं. सू.६८ नागजन्नए यावि होत्था, तते णं सा पउमावती नागजन्नमुवट्टियं जाणित्ता जेणेव पडिवुद्धिकरयल एवं वदासी-एवं खलु सामी! मम कल्लं नागजन्नए यावि भविस्सति तं इच्छामि णं सामी! तुम्भेहिं अब्भगुन्नाया समाणी नागजन्नयं गमित्तए, तुब्भेऽविणं सामी! मम नागजन्नयंसि समोसरह, तते णं पडिबुद्धी पउमावतीए देवीए एयमझु पडिसुणेति, तते णं पउमावती पडिबुद्धिणा रन्ना अन्भणुनाया हट्ट कोडुबिय० सद्दावेति २ एवं वदासी-एवं खलु देवाणुप्पिया! मम कल्लं नागजण्णए भविस्सति तं तुम्भे मालागारे सद्दावेह २ एवं वदह-एवं खलु पउमावईए देवीए कल्लं नागजन्नए भविस्सइ तं तुम्भे णं देवाणुप्पिया! जलथलय० दसद्धवन्नं मल्लं णागघरयंसि साहरह एगं च णं महं सिरिदामगंडं उवणेह, तते णं जलथलय दसद्धवन्नेणं मल्लेणं णाणाविहभत्तिसुविरइयं हंसमियमउरकोंचसारसचक्कवायमयणसालकोइलकुलोववेयं ईहामियजावभत्तिचित्तं महग्धं महरिहं विपुलं पुप्फमंडवं विरएह, तस्स णं बहुमज्झदेसभाए एगं महं सिरिदामगंडं जाव गंधद्धणि मुयंतं उल्लोयंसि ओलंबेह २ पउमावतिं देविं पडिवालेमाणा २ चिट्ठह, तते णं ते कोडंबिया जाव चिट्ठति, तते णं सा पउमावती देवी कल्लं० कोडुबिए एवं वदासी-खिप्पामेव भो देवाणुप्पिया! सागेयं नगरं सभितरबाहिरियं आसितसम्मजितोवलितं. जाव पञ्चप्पिणंति, तते णं सा पउमावती दोचंपि कोडुंबिय०खिप्पामेव लहुकरणजुत्तं जाव जुत्तामेव उवट्ठवेह, तते णं तेऽवि तहेव उवट्ठावेंति, तते णं सा पउमावती अंतो अंतेउरंसि पहाया जाव पलयःसद्धवन्नेणं ममल णागघरयसि साहरजन्नए भविस्सहभ ॥१३०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy