________________
धम्मियं जाणं दूरूढा, तए णं सा पउमावई नियगपरिवालसंपरिवुडा सागेयं नगरं मज्झमझेणं णिजति २ जेणेव पुक्खरणी तेणेव उवागच्छति २ पुक्खरणिं ओगाहइ २ जलमजणं जाव परमसूइभूया उल्लपडसाडया जाति तत्थ उप्पलातिं जाव गेण्हति २ जेणेव नागघरए तेणेव पहारेत्थ गमणाए, तते णं पउमावतीए दासचेडीओ बहओ पुष्फपडलगहत्थगयाओ धूवकडुच्छुगहत्थगयाओ पिट्ठतो समणुगच्छंति, तते णं पउमावती सविडिए जेणेव नागघरे तेणेव उवागच्छति २ नागघरयं अणुपविसति २ लोमहत्थगं जाव धूवं डहति २ पडिबुद्धिं पडिवालेमाणी २चिट्ठति, तते णं पडिबुद्धी पहाए हत्थिखंधवरगते सकोरंट जाव सेयवरचामराहिं हयगयरहजोहमहयाभडगचडकरपहकरेहिं साकेयनगरं० णिग्गच्छति २ जेणेव नागघरे तेणेव उवागच्छति २ हत्थिखंधाओ पच्चोरुहति २ आलोए पणामं करेइ २ पुप्फमंडवं अणुपविसति २पासतितंएगे महं सिरिदामगंडं, तए णं पडिबुद्धीतं सिरिदामगंडं सुइरं कालं निरिक्खइ २ तंसि सिरिदामगंडंसि जायविम्हए सुबुद्धिं अमचं एवं वयासी-तुमन्नं देवाणुप्पिया! मम दोचेणं बहणि गामागर जाव सन्निवेसाई आहिंडसि बहणि रायईसर जाव गिहार्ति अणुपविससि तं अत्थि णं तुमे कहिंचि एरिसए सिरिदामगंडे दिट्टपुत्वे जारिसए णं इमे पउमावतीए देवीए सिरिदामगंडे ?, तते णं सुवुद्धी पडिबुद्धिं रायं एवं वदासी-एवं खलु सामी! अहं अन्नया कयाई तुभं दोच्चेणं मिहिलं रायहाणि गते तत्थ णंमए कुंभगस्स रन्नोधूयाए पमावईए देवीए अत्तयाए मल्लीए संवच्छ
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org