SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ । ज्ञाताधर्मकथाङ्गम्, ॥१३॥ रपडिलेहणगंसि दिवे सिरिदामगंडे दिवपुत्वे तस्स णं सिरिदामगंडस्स इमे पउमावतीए सिरिदामगंडे टमल्लीज्ञासयसहस्सतिमं कलंण अग्घति, तते णं पडिबुद्धी सुबुद्धिं अमचं एवं वदासी-केरिसिया णं देवा- ते मिथि. णुप्पिया! मल्ली विदेहरायवरकन्ना जस्स णं संवच्छरपडिलेहणयंसि सिरिदामगंडस्स पउमावतीए लायां प्रदेवीए सिरिदामगंडे सयसहस्सतिमंपिकलं न अग्घति ?, तते णं सुवुद्धी पडिबुद्धिं इक्खागुरायं एवं तिबुद्धिनवदासी-विदेहरायवरकन्नगा सुपइट्टियकुमुन्नयचारुचरणा वन्नओ, तते णं पडिबुद्धी सुबुद्धिस्स अमचस्स स्यागमनं अंतिए सोचा णिसम्म सिरिदामगंडजणितहासे दूयं सहावेइ २ एवं व०-गच्छाहि णं तुमं देवाणु- सू. ६८ प्पिया! मिहिलं रायहाणिं तत्थ णं कुंभगस्स रन्नो ध्यं पभावतीए देवीए अत्तियं मल्लिं विदेहवररायकण्णगं मम भारियत्ताए वरेहि जतिविय णं सा सयं रजसुंका, तते णं से दूए पडिबुद्धिणा रन्ना एवं बुत्ते समाणे हट्ट पडिसुणेति २ जेणेव सए गिहे जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छति २ चाउग्घंट आसरहं पडिकप्पावेति २ दुरूढे जाव हयगयमहयाभडचडगरेणं साएयाओ णिग्गच्छति २ जेणेव विदेहजणवए जेणेव मिहिला रायहाणी तेणेव पहारेत्थ गमणाए (सूत्रं ६८) 18॥१३॥ 'नागघरए'त्ति उरगप्रतिमायुक्तं चैत्यं 'दिवे'त्ति प्रधानं 'सच्चे'त्ति तदादेशानामवितथचात , 'सचोवाए'त्ति सत्यावपातं सफ|| लसेवमित्यर्थः 'संलिहियपाडिहेरे'त्ति सन्निहितं-विनिवेशितं प्रातिहार्य-प्रतीहारकर्म तथाविधव्यन्तरदेवेन यत्र तत्तथा देवा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy