________________
धिष्ठितमित्यर्थः, 'नागजण्णए'त्ति नागपूजा नागोत्सव इत्यर्थः, 'सिरिदामगंड'मित्यादौ यावत्करणात् 'पाडलमल्लि' IS इत्यादिवर्णको दृश्यः, 'दोच्चेणं'ति दौत्येन दूतकर्मणा, 'अत्थियाईति इह आइंशब्दो भाषायां 'संवच्छरपडिलेहण
गंसित्ति जन्मदिनादारभ्य संवत्सरः प्रत्युपेक्ष्यते-एतावतिथः संवत्सरोऽद्य पूर्ण इत्येवं निरूप्यते महोत्सवपूर्वकं यत्र दिने Ke तत्संवत्सरप्रत्युपेक्षणकं, यत्र वर्ष वर्ष प्रति सङ्ख्याज्ञानार्थ ग्रन्थिबन्धः क्रियते यदिदानीं वर्षग्रन्थिरिति रूढं, तस्येत्यादेरयमर्थःKe मल्लीश्रीदामकाण्डस्य पद्मावतीश्रीदामकाण्डं शतसहस्रतमामपि कलां-शोभाया अंशं नाति-न प्राप्नोति, कूर्मोन्नतचारुचरणा | इत्यादिस्त्रीवर्णको जम्बूद्वीपप्रज्ञप्त्यादिप्रसिद्धो मल्लीविषये अध्येतव्यः, 'सिरिदामगंडजणियहासे'त्ति श्रीदामकाण्डेन जनितो हर्ष:-प्रमोदोऽनुरागो यस्य स तथा, "अत्तियन्ति आत्मजां 'सयं रजसुंक'त्ति स्वयं-आत्मना वरूपेण निरुपमचरिततयेतियावत् राज्यं शुल्क-मूल्यं यस्याः सा तथा, राज्यप्राप्त्येत्यर्थः, तथापि वृण्विति सम्बन्धः, 'चाउग्घंटे'त्ति चतस्रो | घण्टाः पृष्ठतोऽग्रतः पार्श्वतश्च यस्य स तथा अश्वयुक्तो रथोऽश्वरथः 'पडिकप्पावेइ'त्ति सञ्जयति 'पहारेत्थ गमणापति प्रधारितवान्-विकल्पितवान् गमनाय-गमनार्थम् ।। तेणं कालेणं २ अंगानाम जणवए होत्था, तत्थ णं चंपानामे णयरी होत्था, तत्थ णं चंपाए नयरीए चंदच्छाए अंगराया होत्था, तत्थ णं चंपाए नयरीए अरहन्नगपामोक्खा बहवे संजत्ता णावावाणियगा परिवसंति अड्डा जाव अपरिभूया, तते णं से अरहन्नगे समणोवासए यावि होत्था अहिगयजीवाजीवे वन्नओ, तते णं तेसिं अरहन्नगपामोक्खाणं संजुत्ताणावावाणियगाणं अन्नया कयाइ एययओ
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org