________________
'भोयणपडिय'त्ति भोजनस्थालाद्याधारभूतं वंशमयं भाजनं पिटकं तत् करोति, सजीकरोतीत्यर्थः, पाठान्तरेण 'भरेह'त्ति | पूरयति पाठान्तरेण भोजनपिटके करोति अशनादीनि 'लाञ्छितं' रेखादिदानतो मुद्रितं कृतमुद्रादिमुद्रं 'उल्लंछेइति विग-18
तलाञ्छनं करोति 'परिवेशयति' भोजयति, 'आवि याई ति अपिः संभावने आइंति भाषायां अरेः-शत्रोर्वैरिणः-सानुबन्ध-18 शत्रुभावस्य प्रत्यनीकस्य-प्रतिकूलवृत्तेः प्रत्यमित्रस्य-वस्तु २ प्रति अमित्रस्य 'धण्णस्स'त्ति कर्मणि षष्ठी उच्चारप्रश्रवणं कई णमित्यलङ्कारे 'उवाहित्य'त्ति-उदाधयति स, 'एहि तावे'त्यादि, आगच्छ तावदिति भाषामात्रे हे विजय ! एकान्त-विजन-1 मपक्रमामो-यामः 'जेणं'ति येनाहमुच्चारादि परिष्ठापयामीति 'छदेणं ति अभिप्रायेण यथारुचीत्यर्थः। तते णं सा भद्दा सस्थवाही पंथयस्स दासचेडयस्स अंतिए एयमढे सोचा आसुरुत्तारुट्टा जाव मिसिमिसेमाणा धण्णस्स सत्थवाहस्स पओसमावजति, तते णं से धण्णे सत्थवाहे अन्नया कयाइं मित्तनातिनियगसयणसंबंधिपरियणेणं सएण य अत्थसारेणं रायकज्जातो अप्पाणं मोयावेति २ चारगसालाओ पडिनिक्खमति २ जेणेव अलंकारियसभा तेणेव उवागच्छति २ अलंकारियकम्मं करेति २ जेणेव पुक्खरिणी तेणेव उवागच्छति २ अह धोयमहियं गेण्हति पोक्खरिणी ओगाहति २ जलमजणं करेति २ पहाए कयबलिकम्मे जाव रायगिहं नगरं अणुपविसति २ रायगिहनगरस्स मज्झमज्झेणं जेणेव सए गिहे तेणेव पधारेत्थ गमणाए । तते णं तं धणं सत्थवाहं एजमाणं पासित्ता रायगिहे नगरे बहवे नियगसेद्विसत्थवाहपभितओ आदति परिजाणंति सकारेंति सम्माणति अन्भुट्टेति सरीरकुसलं पुच्छंति । तते णं
dan Education International
For Personal & Private Use Only
www.janelibrary.org