________________
ज्ञाताधर्मकथाङ्गम्.
२ संघाटज्ञाते दृष्टातोपसंहार सू.४१
॥८८॥
Recenesseeeeeeeee
से धपणे जेणेव सए गिहे तेणेव उवागच्छति २जाविय से तत्थ बाहिरिया परिसा भवति तं०-दासाति वा पेस्साति वा भियगाइ वा भाइल्लगाइ वा, सेवि य णं धण्णं सत्थवाहं एजंतं पासति २ पायवडियाए खेमकुसलं पुच्छंति, जावि य से तत्थ अभंतरिया परिसा भवति तं०-मायाइ वा पियाइ. वा भायाति वा भगिणीति वा, सावि य णं धण्णं सत्थवाहं एजमाणं पासति २ आसणाओ अन्भुहेति २ कंठाकंठियं अवयासिय बाहप्पमोक्खणं करेति, तते णं से धपणे सत्यवाहे जेणेव भद्दा भारिया तेणेव उवागच्छति, तते णं सा भद्दा धण्णं सत्थवाहं एजमाणं पासति पासित्ता णो आढाति नो परियाणाति अणाढायमाणी अपरिजाणमाणी तुसिणीया परम्मुही संचिट्ठति, तते णं से धणे सत्थवाहे. भई भारियं एवं वदासी-किन्नं तुम्भं देवाणुप्पिए! न तुट्टी वा न हरिसे वा नाणंदे वा जं मए सएणं अत्थसारेणं रायकज्जातो अप्पाणं विमोतिए, तते णं सा भद्दा धण्णं सत्थवाहं एवं वदासी-कहन्नं देवाणुप्पिया! मम तुट्ठी वा जाव आणंदे वा भविस्सति जेणं तुम मम पुत्तघायगस्स जाव पचामित्तस्स ततो विपुलातो असण०४ संविभागं करेसि, तते णं से धण्णे भई एवं वदासी-नो खलु देवाणुप्पिए ! धम्मोत्ति वा तवोत्ति वा कयपडिकइया वा लोगजत्ताति वा नायएति वा घाडिएति वा सहाएति वा सुहितिवा ततो विपुलातो असण. ४ संविभागे कए नन्नत्थ सरीरचिंताए, तते णं सा भद्दा धण्णेणं सत्थवाहेणं एवं वुत्ता समाणी हट्ट जाव आसणातो अन्भुट्ठति कंठाकंठिं अवयासेति खेमकुसलं पुच्छति २ पहाया
॥८८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org