________________
जाव पायच्छित्ता विपुलातिं भोग भोगाई भुंजमाणी विहरति । तते णं से विजए तकरे चारगसालाए तेहिं बंधेहिं बहिं कस पहारेहि य जाव तण्हाए य छुहाए य परभवमाणे कालमासे कालं किच्चा नरएसु नेरइयत्ताए उववन्ने । से णं तत्थ नेरइए जाते काले कालोभासे जाव वेयणं पञ्चणुभवमाणे विहरह, सेणं ततो उचट्टित्ता अणादीयं अणवदग्गं दीहमद्धं चाउरंत संसारकंतारं अणुपरियहिस्सति एवामेव जंबू ! जेणं अम्हं निग्गंथो वा निग्गंथी वा आयरियउवज्झायाणं अंतिए मुंडे भवित्ता आगाराओ अणगारियं पचतिए समाणे विपुलमणिमुत्तियधणकणगरयणसारेणं लुग्भति सेविय एवं चैव । (सूत्रं ४१ ) 'अलंकारियसह 'न्ति यस्यां नापितादिभिः शरीरसत्कारो विधीयते अलङ्कारिककर्म - नखखण्डनादि दासा - गृहदा - सीपुत्राः प्रेष्या-ये तथाविधप्रयोजनेषु नगरान्तरादिषु प्रेष्यन्ते भृतका - ये आबालखात्पोषिताः 'भाइलग चि ये भागं लाभस्य लभन्ते ते, क्षेमकुशलं - अनर्थानुद्भवानर्थप्रतिघातरूपं, कण्ठे च कण्ठे च गृहीला कण्ठाकण्ठि, यद्यपि व्याकरणे युद्धविषय एवैवंविधोऽव्ययीभाव इष्यते तथापि योगविभागादिभिरेतस्य साधुशब्दता दृश्येति, 'अवयासिय'ति आलिङ्गय बाष्पप्रमोक्षण-आनन्दाश्रुजलप्रमोचनं । 'नायए वे 'त्यादि, नायकः - प्रभुर्न्यायदो वा - न्यायदर्शी ज्ञातको वा स्वजनपुत्रक इतिरुपदर्शने वा विकल्पे 'घाडिय'त्ति सहचारी सहायः - साहाय्यकारी सुहृद् - मित्रं । 'बंधेहि य'त्ति बन्धो रज्ज्वादिवन्धनं 'वध' यष्ट्यादिताडनं कशप्रहारादयस्तु तद्विशेषाः 'काले कालोभासे' इत्यादि कालः - कृष्णवर्णः काल एवावभासते द्रष्टृणां कालो वाऽवभासोदीप्तिर्यस्य स कालावभासः, इह यावत्करणादिदं दृश्यं 'गम्भीरलोमहरिसे भीमे उत्तासणए परमकण्हे वण्णेणं, से णं तत्थ निच्चं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org