________________
ज्ञाताधर्म-18 भीए निच्चं तत्थे निच्चं तसिए निच्चं परमसुहसम्बद्धं नरगति तत्र गम्भीरो-महान् रोमहर्षो-भयसंभूतो रोमाञ्चो यस्य यतो वा 8२ संघाटकथाङ्गम्. | सकाशात् स तथा, किमित्येवमित्याह-'भीमो भीष्मः, अत एवोत्रासकारिखादुत्रासकः, एतदपि कुत इत्याह-परमकृष्णो ज्ञाते दृष्टा
वर्णेनेति, परां-प्रकृष्टां अशुभसंबद्धां-पापकर्मणोपनीता 'अणाइय'मित्यादि, अनादिकं 'अणवदग्गं'ति अनन्तं 'दीहमति ॥८९॥
दीर्घाद्धं-दीर्घकालं दीर्घावं वा-दीर्घमार्ग चातुरंत-चतुर्विभागं संसार एव कान्तारं-अरण्यं संसारकान्तारमिति । इतोऽधिकृतं | सू.४२-४३ ज्ञातं ज्ञापनीये योजयन्नाह-एवमेव-विजयचौरवदेव 'सारे णं'ति सारे णमित्यलङ्कारे करणे तृतीया वेयं, लुभ्यते-लोभी भवति, 'सेवि एवं चेव'त्ति सोऽपि प्रव्रजितो विजयवदेव नरकादिकमुक्तरूपं प्राप्नोति ।
तेणं कालेणं तेणं समएणं धम्मघोसा नाम थेरा भगवंतोजातिसंपन्ना २जाव पुवाणुपुत्विं चरमाणे जाव जेणेव रायगिहे नगरे जेणेव गुणसिलए चेतिए जाव अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया धम्मो कहिओ,तते णं तस्स धण्णस्स सत्थवाहस्स बहुजणस्स अंतिए एतमढे सोचा णिसम्म इमेतारूवे अज्झत्थिते जाव समुपजित्था-एवं खलु भगवंतो जातिसंपन्ना इहमागया इह संपत्ता तं इच्छामिणं थेरे भगवते वदामि नमसामि पहाते जाव सुद्धप्पावेसाति मङ्गल्लाई वत्थाई पवरपरिहिए पायविहारचारेणं जेणेव गुणसिले चेतिए जेणेव थेरा भगवंतो तेणेव उवागच्छति २ वंदति नमंसति। तते णं थेरा धण्णस्स विचित्तं धम्ममातिक्खंति, तते णं से धणे सत्यवाहे धम्मं सोचा एवं वदासी-सद्दहामि णं भंते ! निग्गंथे पावयणे जाव पवतिए जाव बहणि वासाणि सामनपरियागं
॥८९॥
Join Education International
For Personal & Private Use Only
dojainelibrary.org