________________
पाणित्ता भक्तं पञ्चक्खातित्ता मासियाए संलेहणाए सद्धिं भत्ताइं अणसणाए छेदेइ २ ता कालमासे कालं किच्चा सोहम्मे कप्पे देवताए उववन्ने, तत्थ णं अत्थेगतियाणं देवाणं चत्तारि पलिओ माई ठिती पन्नत्ता, तत्थ णं घण्णस्स देवस्स चत्तारि पलिओवमाइं ठिती पण्णत्ता, से णं घण्णे देवे ताओ देवलोयाओ आक्खणं ठीक्खएणं भवक्खएणं अनंतरं चयं चहन्ता महाविदेहे वासे सिज्झिहिति जाव सङ्घदुक्खाणमंतं करेहिति (सूत्रं ४२ ) जहा णं जंबू ! घण्णेणं सत्थवाहेणं नो धम्मोत्ति वा जाव विजयस्स तक्करस्स ततो विपुलाओ असण० ४ संविभागे कए नन्नत्थ सरीरसारक्खणट्ठाए, एवामेव जंबू ! जेणं अम्हं निग्गंथे वा २ जाव पचतिए समाणे ववगयण्हाणुम्मद्दणपुष्पगंधमल्लालंकारविभूसे इमस्स ओरालियसरीरस्स नो वन्न वा रूवहेडं वा विसयहेडं वा असणं ४ आहारमाहारेति, नन्नत्थ णाणदंसणचरित्ताणं वहणयाए, से णं इहलोए चेव बहूणं समणाणं समणीणं सावगाण य साविगाण य अच्चणिजे जाव पज्जुवासणिज्जे भवति, परलोएवि य णं नो बहूणि हत्थच्छेयणाणि य कन्नच्छेयणाणि य नासाछेयाणि य एवं हिययउपायणाणि य वसणुप्पाडणाणि य उल्लंबणाणि य पाविहिति अणातीयं च अणवदग्गं दीहं जाव वीतिवतिस्सति जहा व से धण्णे सत्थवाहे । एवं खलु जंबू ! समणेणं जाव दोचस्स नायज्झयणस्स अयमट्ठे पण्णत्तेत्तिबेमि ॥ ( सूत्रं ४३ ) वितीयं अज्झयणं समत्तं ॥ २ ॥ 'जहा ण' मित्यादिनाऽपि ज्ञातमेव ज्ञापनीये नियोजितं, 'नन्नत्थ सरीरसारक्खणट्ठाए' चि न शरीरसंरक्षणार्थादन्यत्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org