SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ भागः सू. ज्ञाताधर्म- विजए धण्णेणं सद्धिं एगंते अवक्कमेति उच्चारपासवणं परिहवेति आयंते चोक्खे परमसुइभूए तमेव ठाणं २ संघाटकथाङ्गम्. उवसंकमित्ता णं विहरति, तते णं सा भद्दा कल्लं जाव जलंते विपुलं असणं ४ जाव परिवेसेति, तते णं ज्ञाते विज से धण्णे सत्थवाहे विजयस्स तक्करस्स ततो विपुलाओ असण. ४ संविभागं करेति, तते णं से धणे 1४ यस्य बन्धः ॥८७॥ सत्यवाहे पंथयं दासचेडं विसज्जेति, तते णं से पंथए भोयणपिडयं गहाय चारगाओ पडिनिक्खमति २ 18| सू. ३९ रायगिहं नगरं मझमज्झेणं जेणेव सए गेहे जेणेव भद्दा भारिया तेणेव उवागच्छइ २ त्ता भई सस्थ |विजयतवाहिणिं एवं वयासी-एवं खलु देवाणुप्पिए! धण्णे सत्यवाहे तव पुत्तघायगस्स जाव पञ्चामित्तस्स स्करसंविताओ विपुलाओ असण०४ संविभागं करेति (सूत्रं ४०) 'सहोढं'ति समोषं 'सगेवेजति सह ग्रैवेयकेण-ग्रीवाबन्धनेन यथा भवति तथा गृह्णन्ति 'जीवग्गाहं गिण्हंति'त्ति जीवतीति जीवस्तं जीवन्तं गृह्णन्ति अस्थिमुष्टिजानुकूपरैस्तेषु वा ये प्रहारास्तैः संभग्नं-मथितं मोटितं-जर्जरितं गात्रं-शरीरं यस्य स तथा तं कुर्वन्ति 'अवउडगबंधणं ति अवझोटनेन-अवमोटनेन कृकाटिकायाः बाहोश्च पश्चाद्भागनयनेन बन्धनं यस्य स तथा तं कुर्वन्ति 'कसप्पहारे यत्ति वर्धताडनानि 'छिव'त्ति श्लक्ष्णः कषः 'लता' कम्बा 'बालघातकः' प्रहारदानेन 'बालमा ॥८७॥ 18रका' प्राणवियोजनेन । 'रायमच्चे'त्ति राजामात्यः 'अवरज्झईत्ति अपराध्यति अनर्थ करोति 'नन्नत्थ'त्ति नत्वन्यत्रेत्यर्थः, वाचनान्तरे खिदं नाधीयत एव, खकानि निरुपचरितानि नोपचारेणात्मनः सम्बन्धीनि 'लहुस्सगंसित्ति लघुः ख-आत्मा खरूपं यस्य स लघुस्खक:-अल्पस्वरूपः राज्ञि विषये अपराधो राजापराधस्तत्र 'संप्रलप्तः' प्रतिपादितः पिशुनैरिति गम्यते । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy