SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम्. ॥१००॥ गाहावतिणी पुते भावच्चापुत्ते णामं सत्थवाहदारए होत्था सुकुमालपाणिपाए जाच सुरूबे, तते णं सा थावचा गाहावइणी तं दारयं सातिरेगअट्ठवासजाययं जाणित्ता सोहणंसि तिहिकरणणक्खत्तमुहुतंसि कलायरियस्स उवणेंति, जाव भोगसमत्थं जाणित्ता बत्तीसाए इन्भकुलबालियाणं एगदिवसेणं पाणि गेण्हावेति बत्तीसतो दाओ जाव बत्तीसाए इन्भकुलबालियाहिं सद्धिं विपुले सहफरिसरसरूपवन्नगंधे जाव भुंजमाणे विहरति । तेणं कालेणं २ अरहा अरिट्ठनेमी सो चेव वण्णओ दसधणुस्सेहे नीलप्पलगवलगुलियअयसिक्कुसुमप्पा से अट्ठारसहिं समणसाहस्सीहिं सद्धिं संपरिवुडे चत्तालीसाए अज्जि - यासाहस्सीहिं सद्धिं संपरिवुडे पुत्राणुपुत्रिं चरमाणे जाव जेणेव बारवती नगरी जेणेव रेवयगपव्वए जेणेव नंदवणे उज्जाणे जेणेव सुरप्पियस्स जक्खस्स जक्खाययणे जेणेव असोगवरपायवे तेणेव उवागच्छइ २ अहापडिरूवं उग्गहं ओगिन्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति, परिसा निग्गया धम्मो कहिओ । तते णं से कण्हे वासुदेवे इमीसे कहाए लट्ठे समाणे कोटुंबिय पुरिसे सहावेति २ एवं वदासीखिप्पामेव भो देवाणुप्पिया ! सभाए सुहम्माए मेघोघर सियं गंभीरं महुरसदं कोमुदितं भेरिं तालेह, तणं ते कोडुंबियपुरिसा कण्हेणं वासुदेवेणं एवं वृत्ता समाणा हट्टु जाव मत्थए अंजलिं कट्टु एवं सामी ! तहत्ति जाव पडिसुर्णेति २ कण्हस्स वासुदेवस्स अंतियाओ पडिनिक्खमंति २ जेणेव सहा सुहम्मा जेणेव कोमुढ़िया भेरी तेणेव उवागच्छंति तं मेघोघरसियं गंभीरं महुरसद्दं कोमुदितं भेरिं तार्लेति । Jain Education international For Personal & Private Use Only ५ शैलकज्ञाते वासु देवनिर्वणः सू. ५३ ॥१००॥ www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy