SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ राईसहस्साणं पज्जुन्नपामोक्खाणं अबुट्ठाणं कुमारकोडीणं संबपामोक्खाणं सट्ठीए दुइंतसाहस्सीणं वीरसेणपामोक्खाणं एकवीसाए वीरसाहस्सीणं महासेनपामोक्खाणं छप्पन्नाए बलवगसाहस्सीणं रुप्पिणीपामोक्खाणं बत्तीसाए महिलासाहस्सीणं अणंगसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं अन्नसिं च बहूणं ईसरतलवर जाव सत्यवाहपभिईणं वेयडगिरिसायरपेरंतस्स य दाहिणड्डभरहस्स [य] बारवतीए नयरीए आहेवच्चं जाव पालेमाणे विहरति । (सूत्रं ५२) 'जह णमित्यादि, सर्व सुगम, नवरं 'धणवइमइनिम्माय'त्ति धनपति:-वैश्रमणस्तन्मत्या निर्मापिता-निरूपिता अलकापुरी-वैश्रमणपुरी प्रमुदितप्रक्रीडिता तद्वासिजनानां प्रमुदितप्रक्रीडितखात रैवतक:-उज्जयन्तः 'चकवाग'त्ति चक्रवाकः 'मयणसाल'त्ति मदनसारिका अनेकानि तटानि कटकाच-गण्डशैला यत्र स तथा, "विअर'त्ति विवराणि च अवज्झराश्च| निर्झरविशेषाः प्रपाताश्च-भृगवः प्राग्भाराश्च-ईषदवनता गिरिदेशाः शिखराणि च-कूटानि प्रचुराणि यत्र स तथा, ततः कर्मधारयः । अप्सरोगणैः-देवसः चारणैः-जङ्गाचारणादिभिः साधुविशेषविद्याधरमिथुनैश्च 'संविचिण्णे'त्ति संविचरित आसेवितो यः स तथा, 'नित्यं सर्वदा 'क्षणा' उत्सवा यत्रासौ नित्यक्षणिकः, केषामित्याह-दशाराः' समुद्रविजयादयः तेषु मध्ये वरास्त एव वीरा-धीरपुरुषा येते तथा तेलोकबलवगाणं त्रैलोक्यादपि बलवन्तोऽतुलबलनेमिनाथयुक्तत्वात् ये ते तथा ते च ते चेति तेषां। तस्स णं बारवईए नयरीए थावच्चा णाम गाहावतिणी परिवसति अड्डा जाव अपरिभूता,तीसे णं थावच्चाए Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy