________________
ज्ञाताधर्म- कथाङ्गम्.
५ शैलकज्ञाते द्वारिकावर्णनं सू. ५२
अथ पञ्चमं शैलकाख्यं ज्ञाताध्ययनं विवियते, अस्य च पूर्वेण सहायं सम्बन्धः-पूर्वत्रासलीनेन्द्रियेतरयोरनार्थावुक्तौ इह तु पूर्वमसंलीनेन्द्रियो भूत्वापि यः पश्चात्सलीनेन्द्रियो भवति तस्यार्थप्राप्तिरभिधीयत इत्येवंसम्बन्धस्यास्येदं सूत्र
जतिणं भंते ! समणेणं भगवया महावीरेणं चउत्थस्स नायज्झणस्स अयमढे पन्नत्ते पंचमस्सणं भंते! णायज्झयणस्स के अढे पन्नत्ते ?, एवं खलु जंबू! तेणं कालेणं २ बारवती नामं नयरी होत्था पाईणपडीणायया उदीणदाहिणविच्छिन्ना नवजोयणविच्छिन्ना दुवालसजोयणायामाधणवइमतिनिम्मिया चामीयरपवरपागारणाणामणिपंचवन्नकविसीसगसोहिया अलयापुरिसंकासा पमुतियपक्कीलिया पच्चक्खं देवलोयभूता, तीसे णंबारवतीए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए रेवतगे नाम पवए होत्था तुंगे गगणतलमणुलिहंतसिहरे णाणाविहगुच्छगुम्मलयावल्लिपरिगते हंसमिगमयूरकोंचसारसचक्कवायमयणसालकोइलकुलोषवेए अणेगतडकडगवियरउज्झरयपवायपन्भारसिहरपउरे अच्छरगणदेवसंघचारणविजाहरमिहुणसंविचिन्ने निच्चच्छणए दसारवरवीरपुरिसतेलोकबलवगाणं सोमे सुभगे पियदंसणे सुरूवे पासातीए ४, तस्स णं रेवयगस्स अदूरसामंते एत्थ णं णंदणवणे नामं उज्जाणे होत्था, सबोउयपुप्फफलसमिद्धे रम्मे नंदणवणप्पगासे पासातीए ४, तस्स णं उजाणस्स बहमज्झदेसभाए सुरप्पिए नामं जक्खाययणे होत्था दिवे वन्नओ, तत्थ णं बारवतीए नयरीए कण्हे नामं वासुदेवे राया परिवसति, सेणं तत्थ समुहविजयपामोक्खाणं दसण्हं दसाराणं बलदेवपामोक्खाणं पंचण्हं महावीराणं उग्गसेणपामोक्खाणं सोलसण्हं
Jain Educatio
n
al
For Personal & Private Use Only
www.jainelibrary.org