SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ बाधां च्यावाधां वा छविच्छेद-शरीरच्छेदं, श्रान्तौ-शरीरतः खिन्नौ तान्तौ-मनसा परितान्ती-उभयतः, 'ताए उक्किट्ठाए' इह | एवं दृश्यं 'तुरिमाए चवलाए चंडाए सिग्याए उडुयाए जयणाए छेयाए'त्ति तत्र उत्कृष्टा-कूर्माणां यः स्वगत्युत्कर्षः तद्वती खरितत्वं मनस औत्सुक्यात् चपलख कायस्य चण्डवं संरम्भारब्धतात् शीघ्रलं अत एव उद्धृतवं अशेषशरीरावयवकम्पनात् , जय| नीवं शेषकूर्मगतिजेतृवात् छेकखमपायपरिहारनैपुण्यादिति । ज्ञातोपनयनिगमने च कण्ठ्ये, केवलं 'आयरियउवज्झायाणं अंतिए पवइए समाणे' इत्यत्र विहरतीति शेषो द्रष्टव्यः, विशेषोपनयनमेवं कार्य-इह कूर्मस्थानीयौ साधू शृगालस्थानीयौ राग| द्वेषौ ग्रीवापञ्चमपादचतुष्टयस्थानीयानि पश्चेन्द्रियाणि पादग्रीवाप्रसारणस्थानीयाः शब्दादिविषयेष्विन्द्रियप्रवृत्तयः शृगालप्राप्ति| स्थानीयो रागद्वेषोद्भवः पादादिच्छेदकूर्ममरणस्थानीयानि रागादिजनितकर्मप्रभवानि तिर्यगनरनरकजातिभवेषु नानाविधदुःखानि | | पादादिगोपनस्थानीया इन्द्रियसंलीनता शृगालाग्रहणलक्षणा रागाद्यनुत्पत्तिः मृतगङ्गानदप्रवेशतुल्या निर्वाणप्राप्तिरिति । इह | गाथा-'विसएसु इंदिआई रुंभंता रागदोसनिम्मुक्का । पावंति निव्वुइसुहं कुम्मुव्व मयंगदहसोक्खं ॥१॥ अवरे उ अणत्थपरंपरा उ पावेंति पापकम्मवसा । संसारसागरगया गोमाउग्गसियकुम्मोच ॥२॥" [विषयेभ्य इन्द्रियाणि रुन्धन्तो रागद्वेषविमुक्ताः। प्राघुवन्ति निवृतिसुखं कूर्म इव मृतगङ्गाह्रदसौख्यम् ॥१॥ अपरे त्वनर्थपरम्परास्तु प्राप्नुवन्ति पापकर्मवशाः । संसारसागरगता गोमायुग्रस्त कूर्म इव ॥२॥] इति ज्ञातधर्मकथायां चतुर्थमध्ययनं विवरणतः समाप्तम् ॥४॥ Jain Education International For Personal & Private Use Only wwwjainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy