SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ततो निद्धमहुरगंभीरपडिमुएणंपिव सारइएणं बलाहएणंपिव अणुरसियं भेरीए, तते णं तीसे कोमुदियाए भेरियाए तालियाए समाणीए बारवतीए नयरीए नवजोयणविच्छिन्नाए दुवालसजोयणायामाए सिंघाडगतिय चक्क चच्चरकंदरदरीए विवरकुहरगिरिसिहरनगरगोउरपासातदुवार भवणदेउलपडिसुयासयसहस्ससंकुलं सद्दं करेमाणे बारवतिं नगरिं सन्भितरबाहिरियं सङ्घतो समंता से सद्दे विप्पसरित्था, तते णं बारवतीए नयरीए नवजोयणविच्छिन्नाए बारसजोयणायामाए समुहविजयपामोक्खा दसदसारा जाव गणियासहस्साई कोमुदीयाए भेरीए सद्दं सोचा णिसम्म हट्ठतुट्ठा जाव ण्हाया आविद्धवग्घारियमल्लदामकलावा अहतवत्थचंदणोक्किन्नगायसरीरा अप्पेगतिया हयगया एवं गयगया रहसीयासंदभाणीगया अप्पेगतिया पायविहारचारेण पुरिसवग्गुरापरिखित्ता कण्हस्स वासुदेवस्स अंतियं पाउ भवित्था । तते णं से कण्हे वासुदेवे समुद्दविजयपामोक्खे दस दसारे जाव अंतियं पाउन्भवमाणे पासति पासित्ता हट्ट जाव कोटुंबिय पुरिसे सहावेति २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! चाउरिंगिणीं सेणं सज्जेह विजयं च गंधहत्थि उवहवेह, तेवि तहत्ति उवट्टवेंति, जाव पज्जुवासंति (सूत्रं ५३) 'बत्तीसओ दाओ' द्वात्रिंशत्प्रासादाः द्वात्रिंशद्धिरण्यकोट्यः द्वात्रिंशत्सुवर्णकोट्य इत्यादिको दायो दानं वाच्यो, यथा मेघकुमारस्य 'सो चेव वण्णओ'त्ति आइगरे तित्थगरे इत्यादियों महावीरस्य अभिहितः । ' गवल 'त्ति महिष्यशृङ्गं गुलिकानीली गवलस्य वा गुलिका गवलगुडिका अतसी - मालवकप्रसिद्धो धान्यविशेषः, 'कोमुइयं'ति उत्सववाद्यं कचित्सामुदा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy