________________
ज्ञाताधर्म- कथाङ्गम्.
॥१०॥
यिकीमिति पाठः तत्र सामुदायिकी-जनमीलकप्रयोजना । 'निद्धमहरगंभीरपडिसुएणंपिव'त्ति स्निग्धं मधुरं गम्भीरं प्रति-18|५ शैलकश्रुतं-प्रतिशब्दो यस्य स तथा तेनेव, केनेत्याह-'शारदिकेन' शरत्कालजातेन 'बलाहकेन' मेघेनानुरसितं-शब्दायितं भेर्याः, ज्ञाते स्थाशृङ्गाटकादीनि प्राग्वत् , गोपुरं-नगरद्वारं प्रासादो-राजगृहं द्वाराणि प्रतीतानि भवनानि-गृहाणि देवकुलानि-प्रतीतानि तेषु पत्यापुत्रयाः 'पडिसुय'त्ति प्रतिश्रुताः-प्रतिशब्दकास्तासां यानि शतसहस्राणि-लक्षास्तैः संकुला या सा तथा तां कुर्वन् , कामि-1 दीक्षा सू. त्याह-द्वारकावती नगरी, कथंभूतामित्याह-'सभितरबाहिरियंति सहाभ्यन्तरेण-मध्यभागेन बाहिरिका च-प्राकाराद- ५४ हिर्नगरदेशेन या सा तथा साभ्यन्तरवाहिरिका तां, 'से' इति स भेरीसम्बन्धी शब्दः 'विप्पसरित्य'त्ति विप्रासरत् । 'पामोक्खाईति प्रमुखाः 'आविद्धवग्धारियमल्लदामकलाव'त्ति परिहितप्रलम्बपुष्पमालासमूहा इत्यादिवर्णकः प्राग्वत् 'पुरिसवग्गुरापरिखित्ता' वागुरा-मृगबन्धनं वागुरेव वागुरा समुदायः।
थावच्चापुत्तेवि णिग्गए जहा मेहे तहेव धम्मं सोचा णिसम्म जेणेव थावच्चा गाहावतिणी तेणेव उवागच्छति २ पायग्गहणं करेति जहा मेहस्स तहा चेव णिवेयणा जाहे नो संचाएति विसयाणुलोमाहि य विसयपडिकूलेहि य बहहिं आघवणाहि य पन्नवणाहि य सन्नवणाहि य विनवणाहि य आघवित्तए वा ४.ताहे अकामिया चेव थावच्चापुत्तदारंगस्स निक्खमणमणुमन्नित्था नवरं निक्खमणाभिसेयं
॥१०१॥ पासामो, तए णं से थावच्चापुत्ते तुसिणीए संचिट्ठइ, तते णं सा थावचा आसणाओ अब्भुढेति २ महत्थं महग्धं महरिहं रायरिहं पाहुडं गेण्हति २ मित्त जाव संपरिवुडा जेणेव कण्हस्स वासुदेवस्स भवणवर
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org