________________
पडिदवारदेसभाए तेणेव उवागच्छति २ पडिहारदेसिएणं मग्गेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छति २ करयलव्वद्धावेति २ तं महत्थं महग्धं महरिहं रायरिहं पाहुडं उवणेइ २ एवं वदासी-एवं खल देवाणुप्पिया! मम एगे पुत्ते थावचापुत्ते नामं दारए इहे जाव से णं संसारभयउबिग्गे इच्छति अरहओ अरिहनेमिस्स जाव पचतित्तए, अहण्णं निक्खमणसक्कारं करेमि, इच्छामि णं देवाणुप्पिया! थावच्चापुत्तस्स निक्खममाणस्स छत्तमउडचामराओ य विदिन्नाओ, तते णं कण्हे वासुदेवे थावचागाहावतिणी एवं वदासी-अच्छाहि णं तुम देवाणुप्पिए ! सुनिव्वुया वीसत्था, अहणं सयमेव थावच्चापुत्तस्स दारगस्स निक्खमणसकारं करिस्सामि, तते णं से कण्हे वासुदेवे चाउरंगिणीए सेणाए विजयं हत्थिरयणं दुरूढे समाणे जेणेव थावच्चाए गाहावतिणीए भवणे तेणेव उवागच्छति २ थावच्चापुत्तं एवं वदासीमाणं तुमे देवाणुप्पिया!मुंडे भवित्ता पच्चयाहि भुंजाहि णं देवाणुप्पिया !विउले माणुस्सए कामभोए मम बाहुच्छायापरिग्गहिए, केवलं देवाणुप्पियस्स अहंणो संचाएमि वाउकायं उवरिमेणं गच्छमाणं निवारित्तए, अण्णे णं देवाणुप्पियस्स जे किंचिवि आबाहं वा वाबाहं वा उप्पाएतितं सर्व निवारेमि, तते णं से थावचापुत्ते कण्हेणं वासुदेवेणं एवं वुत्ते समाणे कण्हं वासुदेवं एवं वयासी-जइ णं तुमं देवाणुप्पिया! मम जीवियंतकरणं मधु एजमाणं निवारेसि जरं वा सरीररूवविणासिणिं सरीरं वा अइवयमाणिं निवारेसि तते णं अहं तव बाहुच्छायापरिग्गहिए विउले माणुस्सए कामभोगे भुंजमाणे विहरामि, तते णं से कण्हे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org