________________
ज्ञाताधमकथाङ्गम्.
५ शैलकज्ञातै स्थापत्यापुत्रदीक्षा सू.
॥१०२॥
Eeeeeeeeeeeeee
वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे थावच्चापुत्तं एवं वदासी-एए णं देवाणुप्पिया दुरतिक्कमणिज्जा ‘णो खलु सक्का सुबलिएणावि देवेण वा दाणवेण वा णिवारित्तए णन्नत्थ अप्पणो कम्मक्खएणं, तं इच्छामि णं देवाणुप्पिया ! अन्नाणमिच्छत्तअविरइकसायसंचियस्स अत्तणो कम्मक्खयं करित्तए, तते णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे कोडुंबियपुरिसे सद्दावेति २ एवं वदासी-गच्छह णं देवाणुप्पिया ! बारवतीए नयरीए सिंघाडगतियगचउक्कचच्चर जाव हत्थिखंधवरगया महया २ सद्देणं उग्घोसेमाणा २ उग्घोसणं करेह-एवं खलु देवा. थावच्चापुत्ते संसारभउबिग्गे भीए जम्मणमरणाणं इच्छति अरहतो अरिहनेमिस्स अंतिए मुंडे भवित्ता पवइत्तए तं जो खलु देवाणुप्पिया ! राया वा जुयराया वा देवी वा कुमारे वा ईसरे वा तलवरे वा कोडुंबिय० मांडबिय. इन्भसेडिसेणावइसत्थवाहे वा थावचापुत्तं पव्वयंतमणुपवयति तस्स णं कण्हे वासुदेवे अणुजाणति पच्छातुरस्सविय से मित्तनातिनियगसंबंधिपरिजणस्स जोगखेमं वहमाणं पडिवहतित्तिक घोसणं घोसेह जाव घोसंति, तते णं थावच्चापुत्तस्स अणुराएणं पुरिससहस्सं निक्खमणाभिमुहं पहायं सवालंकारविभूसियं पत्तेयं २ पुरिससहस्सवाहिणीसु सिवियासु दुरूढं समाणं मित्तणातिपरिवुडं थांवच्चापुत्तस्स अंतियं पाउन्भूयं, तते णं से कण्हे वासुदेवे पुरिससहस्समंतियं पाउब्भवमाणं पासति २कोर्नेबियपुरिसे सद्दावेति २ एवं वदासीजहा मेहस्स निक्खमणाभिसेओ तहेव सेयापीएहिं पहावेति २ जाव अरहतो अरिट्टनेमिस्स छत्ताइच्छत्तं
॥१०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org