SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ पडागातिपडागं पासंतिक विजाहरचारणे जाव पासित्तासीवियाओ पच्चोरुहंति,तते णं से कण्हे वासुदेवे. थावच्चापुत्तं पुरओ काउं जेणेव अरिहा अरिहनेमी सत्वं तं चेव आभरणं०, तते णं से थावचागाहावइणी हंसलक्खणेणं पडगसाडएणं आभरणमल्लालंकारे पडिच्छइ हारवारिधारछिन्नमुत्तावलिप्पगासातिं अंसूणि विणिम्मुंचमाणी २ एवं वदासी-जतियच्वं जाया! घडियवं जाया! परिक्कमियचं जाया! आस्सि च णं अट्टे णोपमादेयत्वं जामेव दिसि पाउन्मता तामेव दिसिं पडिगया. तते णं से थावच्चापुत्ते पुरिससहस्सेहि सद्धिं सयमेव पंचमुट्टियं लोयं करेति जाव पञ्चतिए। तते णं से थावच्चापुत्ते अणगारे जाते इरियासमिए भासासमिए जाव विहरति, तते णं से थावच्चापुत्ते अरहतो अरिहनेमिस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयातिं चोद्दस पुवाइं अहिज्जति २ बहूहिं जाव चउत्थेणं विहरति । तते णं अरिहा अरिट्ठनेमी थावच्चापुत्तस्स अणगारस्स तं इन्भाइयं अणगारसहस्सं सीसत्ताए दलयति, तते णं से थावचापुत्ते अन्नया कयाइं अरहं अरिहनेमि वंदति नमंसति २ एवं वदासी-इच्छामि णं भंते! तुन्भेहिं अन्भणुनाते समाणे सहस्सेणं अणगारेणं सद्धिं बहिया जणवयविहारं विहरित्तए, अहासुहं देवाणुप्पिआ! तते णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धिं तेणं उरालेणं [उरालेणं] उग्गेणं पयत्तेणं पग्गहिएणं बहिया जणवयविहारं विहरति । (सूत्रं ५४) 'नन्नत्थ अप्पणो कम्मखएणं'तिन इति यदेतन्मरणादिवारणशक्तनिषेधनं तदन्यत्रात्मना कृतात् आत्मनो वा सम्ब dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy