SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. |३अण्डकज्ञाते सागरदत्तनिरा|शा सू.४९ ॥९४॥ यंति २ सकारेंति २ सम्माणेति २ देवदत्ताए गिहातो पडिनिक्खिमंति २ जेणेव सयाई २ गिहाई तेणेव उवागच्छंति २ सकम्मसंपत्ता जाया यावि होत्था (सूत्रं ४८) तते णं जे से सागरदत्तपुत्ते सत्यवाहदारए से णं कल्लं जाव जलंते जेणेव से वणमऊरीअंडए तेणेव उवागच्छति २ तंसि मऊरीअं. डयंसि संकिते कंखिते वितिगिच्छासमावन्ने भेयसमावन्ने कलुससमावन्ने किन्नं ममं एत्थ किलावणमऊरीपोयए भविस्सति उदाहुणो भविस्सइत्तिकट्ठ तं मरीअंडयं अभिक्खणं २ उव्वत्तेति परियत्तेत्ति आसारेति संसारेति चालेति फंदेह घद्देति खोभेति अभिक्खणं २ कन्नमूलंसि टिट्टियावेति, तते णं से मऊरीअंडए अभिक्खणं २ उच्वत्तिजमाणे जाव टिहियावेजमाणे पोच्चडे जाते यावि होत्था, तते णं से सागरदत्तपुत्ते सत्यवाहदारए अन्नया कयाईजेणेव से मऊरअंडए तेणेव उवागच्छति २ तं मऊरीअंडयं पोच्चडमेव पासति २ अहोणं ममं एस कीलावणए मऊरीपोयए ण जाएत्तिक? ओहतमण जाव झियायति। एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा आयरियउवज्झयाणं अंतिए पवतिए समाणे पंचमहत्वएसु जाव छज्जीवनिकाएमु निग्गंथे पावयणे संकिते जाव कलुससमावन्ने से णं इह भवे चेव बहणं समणाणं बहणं समणीणं सावगाणं साविगाणं हीलणिजे निंदणिजे खिंसणिज्जे गरहणिज्जे परिभवणिज्जे परलोएविय णं आगच्छति बहणि दंडणाणि य जाव अणुपरियहए (सूत्रं ४९) तते णं से जिणदत्तपुत्ते जेणेव से मऊरीअंडए तेणेव उवागच्छति २तंसि मउरीअंडयंसि निस्संकिते,सुवत्तए णं मम एत्थ ९४॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy