________________
कीलावणए मऊरीपोयए भविस्सतीतिकट्टतं मउरीअंडयं अभिक्खणं २ नो उत्तेत्ति जाव नो टिहियावेति, तते णं से मउरीअंडए अणुवत्तिज्जमाणे जाव अटिट्टियाविजमाणे तेणं कालेणं तेणं समएणं उन्भिन्ने मऊरिपोयए एत्थ जाते, तते णं से जिणदत्तपुत्ते तं मऊरपोययं पासति २ हह तुढे मऊरपोसए सद्दावेति २ एवं वदासी-तुन्भे णं देवाणुप्पिया! इमं मऊरपोययं बहूहिं मऊरपोसणपाउग्गेहिं दबेहिं अणुपुचणं सारक्खमाणा संगोवेमाणा संवड्वेह नहल्लगं च सिक्खावेह, तते णं ते मऊरपोसगा जिणदत्तस्स पुत्तस्स एतमढे पडिसुणेति २ तं मउरपोययं गेण्हंति जेणेव सए गिहे तेणेव उवागच्छंति २ तं मयूरपोयगं जाव नहल्लगं सिक्खावेंति । तते णं से मऊरपोयए उम्मुक्कबालभावे विनाय. जोवणग. लक्खणवंजण माणुम्माणप्पमाणपडिपुन्न० पक्खपेहुणकलावे विचित्तपिच्छे सतचंदए नीलकंठए नचणसीलए एगाए चप्पुडियाए कयाए समाणीए अणेगातिं नटुल्लगसयाति केकारवसयाणि य करेमाणे विहरति, तते णं ते मऊरपोसगा तं मऊरपोयगं उम्मुक्कजाव करेमाणं पासित्ता २ तं मऊरपोयगं गेण्हंति २ जिणदत्तस्स पुत्तस्स उवणेति, तते णं से जिणदत्तपुत्ते सत्थवाहदारए मउरपोयगं उम्मुक्त जाव करेमाणं पासित्ता हहतुढे तेसिं विपुलं जीवियारिहं पीतिदाणं जाव पडिविसज्जेइ, तए णं से मऊरपोतए जिणदत्तपुत्तेणं एगाए चप्पुडियाए कयाए समाणीए णंगोलाभंगसिरोधरे सेयावंगे गिण्हइ अवयारियपइन्नपक्खे उक्खित्तचंदकातियकलावे केक्काइयसयाणि विमुच्चमाणे णच्चइ, तते णं से जिणदत्तपुत्ते
जीवियारिणदत्तपुत्ते सत्पासित्ता तयाणि यकमाए नच
Jain Educa
For Personal & Private Use Only
www.jainelibrary.org