________________
ज्ञाताधर्मकथाङ्गम्,
३अण्डकज्ञाते जिनदत्तस्या
॥१५॥
| शापूर्तिः
- सू. ५०
तेणं मउरपोयएणं चंपाए नयरीए सिंघाडग जाव पहेसु सतिएहि य साहस्सिएहि य सयसाहस्सिएहि य पणिएहि य जयं करेमाणे विहरति । एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा पवतिए समाणे पंचसु महत्वएसु छसु जीवनिकाएसु निग्गंथे पावयणे निस्संकिते निकंखिए निवितिगिच्छे से णं इह भवे चेव बहूणं समणाणं समणीणं जाव वीतिवतिस्सति । एवं खलु जंबू ! समणेणं० णायाणं
तच्चस्स अज्झयणस्स अयमढे पन्नत्तेत्ति बेमि (सूत्रं ५०) तचं नायज्झयणं समत्तं ॥३॥ | 'हत्थसंगेल्लीए'त्ति अन्योऽन्यं हस्तावलम्बनेन, आलिघरसु य कयलिघरएसुय' आलीकदल्यौ वनस्पतिविशेषौ, लताघरऐसुय' लताः-अशोकादिलता 'अच्छणघरएसु य' अच्छणंति-आसनं, पेच्छणघरएसु य' प्रेक्षणं-प्रेक्षणकं, पसाहणघरएसु च'प्रसाधनं-मण्डनं, मोहणघरएसुय'मोहनं-निधुवनं, सालघरएसुय'सालाः-शाखाः अथवा शाला-वृक्षविशेषाः,'जालघरएसुय' जालगृहं-जालकान्वितं, 'कुसुमघरएसु य' कुसुमप्रायवनस्पतिगृहेष्वित्यर्थः, कचित्कदलीगृहादिपदानि यावच्छब्देन मूच्यन्त इति, शङ्कित:-किमिदं निष्पत्स्यते न वेत्येवं विकल्पवान् कासितः-तत्फलाकाङ्क्षावान् कदा निष्पत्स्यते इतो विवक्षितं फलमित्यौत्सुक्यवानित्यर्थः विचिकित्सितः-जातेऽपीतो मयूरपोतेऽतः किं मम क्रीडालक्षणं फलं भविष्यति न वेत्येवं फलं प्रति शङ्कावान्, किमुक्तं भवति ?-भेदसमापनो मतेद्वैधाभाव प्राप्तः सद्भावासद्भावविषयविकल्पव्याकुलित इति भावः, कलु- पसमापन्नो-मतिमालिन्यमुपगतः, एतदेव लेशत आह-'किन्न'मित्यादि, उद्वर्तयति-अधोदेशस्योपरिकरणेन परिवर्तयतितथैव पुनः स्थापनेन 'आसारयति' ईषत्स्वस्थानत्याजनेन 'संसारयति' पुनरीषत्स्वस्थानात् स्थानान्तरनयनेन चाल
॥१५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org