SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ सनीयो जनमध्ये गहण 'विनायपरिणयमारणों पक्षौ 'पेहुणकलाप्यवसक्ताः संवद्धाचन यति-स्थानान्तरनयनेन स्पन्दयति-किंचिच्चलनेन घट्टयति-हस्तस्पर्शनेन क्षोभयति-ईषभूमिमुत्कीर्य तत्प्रवेशनेन 'कण्णमलंसित्ति स्वकीयकर्णसमीपे धृत्वा 'टिट्टियावेति' शब्दायमानं करोति 'पोचडं'ति असारं, हीलनीयो गुरुकुलाद्युद्धट्टनतः निन्दनीयः कुत्सनीयो-मनसा खिंसनीयो-जनमध्ये गर्हणीयः-समक्षमेव च परिभवनीयोऽनभ्युत्थानादिभिः, मयूरपोषका ये मयरान पुष्णन्ति । 'नदृल्लगं'ति नाट्यं 'विनाये'त्यादौ 'विनायपरिणयमेत्ते जोवणगमणुपत्ते लक्खणवंजणगुणोववेए' इत्येवें दृश्यं, मानेन-विष्कम्भतः उन्मानेन-बाहल्यतः प्रमाणेन च-आयामतः परिपूर्णी पक्षौ 'पेहुणकलावि'त्ति मयूराङ्गकलापश्चा यस्य स तथा, विचित्राणि पिच्छानि शतसंख्याश्च चन्द्रका यस्य स तथा, वाचनान्तरे विचित्राः-पिच्छेष्ववसक्ताः संबद्धाश्चन्द्रका यस्य स विचित्रपिच्छावसक्तचन्द्रकः नीलकण्ठको नर्तनशीलकः चप्पुटिका-प्रतीता केकायितं-मयूराणां शब्दः एकस्यां चप्पुटिकायां कृतायां सत्यां 'णंगोलाभंगसिरोहरि'त्ति लाङ्गुलाभङ्गवत्-सिंहादिपुच्छवक्रीकरणमिव शिरोधरा-ग्रीवा यस्य | स तथा, स्वेदापनो-जातवेदः श्वेतापाङ्गो वा सितनेत्रान्तः अवतारितौ-शरीरात्पृथक्कृतौ प्रकीर्णी-विकीर्णपिच्छौ पक्षी यस्य स तथा, ततः पदद्वयस्य कर्मधारयः, उत्क्षिप्तः-ऊवीकृतश्चन्द्रकादिक:-चन्द्रकप्रभृतिकमयूराङ्गकविशेषोपेतश्चन्द्रकै रचितैर्वा कलापः-शिखण्डो येन स तथा, केकायितशतं-शब्दविशेषशतं 'पणिएहिंति पणितैः-व्यवहारैर्होद्दादिभिरित्यर्थः 'एवमेवे'त्यादि उपनयवचनमिति, भवन्ति चात्र गाथा:-'जिणवरभासियभावेसु भावसच्चेसु भावओ मइमं । नो कुन्जा संदेहं संदेहोऽणत्थहेउत्ति ॥१॥ निस्संदेहत्तं पुण गुणहेउं जं तओ तयं कजं । एत्थं दो सिद्विसुया अंडयगाही उदाहरणं ॥२॥ तथा 'कत्थइ मइदुबल्लेण तविहायरियविरहओ वा वि । नेयगहणत्तणेणं नाणावरणोदएणं च ॥३॥ हेऊदाहरणासंभवे य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy